"विकिपीडिया:उत्तमलेखस्य रचनायै मार्गदर्शिका" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
'''उत्तमं शीर्षकं धारयति'''- येनायं अन्यैः लेखैः सह सम्बद्धीकर्त्तुं शक्यते, अपि च नामपद्धतिम् अनुसरेत्।<br><br>
'''स्वविषयस्य स्पष्टवर्णनेन सह समारभते'''- अस्य लेखस्य अग्र्ये परिच्छेदे, विषयश्च तस्य अर्थवत्ता च स्पष्टतया, शुद्धतया च भवेत्, परन्तु नाधिकेन विस्तरेणापि।<br><br>
'''अवगम्यः स्यात्'''- लेखोऽयं विशेषज्ञेभ्यः अविशेषज्ञेभ्यश्च स्पष्टत्वेन व्यञ्जितं स्यात्। तदर्थं यथेष्टः विस्तारः स्यात्- विषयमधिकृत्य गहनम् अन्वेषणं स्यात् व्याख्या च भवितव्या।<br><br>
'''प्रायेण स्वयम्पूर्णः स्यात्'''- तस्मिन् पारिभाषिकानां शब्दानाम् अर्थाः अन्या च आवश्यकी सूचना स्यात्, तस्य च अवगमनार्थं अन्यः लेखः प्रायेण न अपेक्ष्येत।<br><br>
'''शाखावत् बहिर्विस्तारः स्यात्'''-<br><br>