"ऋ" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{संस्कृतवर्णमाला}}[[File:Devanagari new r̥.jpg|left|thumb|'''ॠ कारः''']][[File:Sa-ऋ‌.ogg|thumb|उच्चारणम्]]
वर्णमालायां सप्तमः वर्णः अस्ति । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति| अस्य [[उच्चारणस्थानं]][[ मूर्धा]] अस्ति ।
 
 
 
 
 
==नानार्थाः==
'''“ऋकारः कुञ्जरे शैले धीभेदे देवमातरि। भावे देवरिपौ नद्यां सुरायां देवरे दिवि “ – नानार्थरत्नमाला'''
#[[गजः]]
#[[शैलः]]
#[[धीभेदः]](बुद्धेः भेदः)
#[[देवता शत्रवः]]
#[[देवरः]] (पत्न्यायाः सहोदरः)
#[[स्वभावः]]
#[[नदी]]
#[[सुरा]](मद्यम्)
#[[अदिति]]
#[[दिवि]] (स्वर्गः)
'''“ऋ कुत्सायां च वाक्ये च देवमातर्यनव्ययम्”- हेमकोशः'''
#[[परिहास्यम्]]
#[[संबोधना]]
'''“ऋ-गतौ प्रापणे च”'''
 
 
 
 
 
[[वर्गः:वर्णमाला]]
"https://sa.wikipedia.org/wiki/ऋ" इत्यस्माद् प्रतिप्राप्तम्