"ल्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
 
 
==नानार्थाः==
== अर्थः ==
# तर्पणम्-<br> '''"लो दीप्तौ द्यां लश्च भूमौ भये चाह्लादनेऽपि च ।लो वाते लवणे च स्याल्लो दाने च प्रकीर्तितः। लः श्लेषे चाशये चैव प्रलये साधनेऽपि लः । मानसे वरुणे चैव लकारः
पुँल्लिङ्गे
# सान्त्वनेऽपि च" -एका० एकाक्षरकोशः'''
#[[इन्द्रः]]
#[[दीप्तिः]]
#[[भूमिः]]
#[[दानम्]]
#[[वायुः]]
#[[श्लेषः]]
#[[लवणम्]]
# [[प्रलयः]]
# [[भयम्]]
# [[आश्रयः]]
# [[साधनम्]]
# [[मनः]]
# [[वरुणः]]
# [[सान्त्वनम्]]
# तर्पणम्-<br> लो दीप्तौ द्यां लश्च भूमौ भये चाह्लादनेऽपि च ।लो वाते लवणे च स्याल्लो दाने च प्रकीर्तितः। लः श्लेषे चाशये चैव प्रलये साधनेऽपि लः । मानसे वरुणे चैव लकारः
#[[तर्पणम्]]
# सान्त्वनेऽपि च" -एका०
# [[चन्द्रः]]
# (छन्दसि्) लघुवर्णः
# (व्याकरणे) लकारः<br>- लट् , लिट्, लृट्, लुट्, लोट्, लङ्, आशीर्लिङ्, विधिलिङ्, लुङ्, लृङ् एते लकाराः " लः कर्मणि भावे चाकर्मकेभ्यः" पा सू ३-४-६९
# चन्द्रः
 
[[वर्गः:वर्णमाला]]
"https://sa.wikipedia.org/wiki/ल्" इत्यस्माद् प्रतिप्राप्तम्