"तञ्जावूरुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४२:
 
==वीक्षणीयस्थलानि==
[[Image:Brihadeeswara.jpg|thumb|200px|left|बृहदीश्वरदेवालयः]]
 
===बृहदीश्वरदेवालयः===
तञ्जावूरुपत्तने विद्यमानः परमेश्वरस्य अयं देवालयः चोळराजेन प्रथमराजराजेन निर्मितः । अयं देवालयः चोळानां शिल्पकलाशैल्याः अत्युत्तमम् उदाहरणम् । युनेस्कोद्वारा अयं देवालयः विश्वपरम्परास्मारकत्वेन अभिज्ञातः । अस्य देवालयस्य गोपुरं ६४.८ मीटर् उन्नतम् अस्ति । गर्भगृहे ४ मीटर् उन्नतं महालिङ्गम् अस्ति । ५.९४ मीटर् दीर्घा नन्दिनः एकशिलामूर्तिः अपि अत्र विराजते । इयं मूर्तिः भारतस्य बृहत्तमेषु नन्दिविग्रहेषु द्वितीया । देवालयस्य अन्तर्भित्तिषु चोळकालस्य चित्राणि चित्रितानि सन्ति ।
पङ्क्तिः २१८:
 
तञ्जावूरुपत्तने विद्यमानः अयं क्रैस्तदेवालयः अष्टादशशतके निर्मितः । अयं शिवगङ्गातडागस्य पूर्वभागे अस्ति ।
 
 
<references/>
"https://sa.wikipedia.org/wiki/तञ्जावूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्