"सेलम्-मण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) SumanaKoundinya इति प्रयोक्त्रा सेलं मण्डलम् इत्येतत् सेलंमण्डलम् इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १:
{{Infobox Indian Jurisdiction
तमिळनाडु राज्ये स्थितःएकः मण्डलः | अस्य मण्डलस्य केन्द्रः [[सेलम्]] नगरः |
|type = मण्डलम्
|native_name = सेलंमण्डलम्
|other_name = சேலம் மாவட்டம்
|nickname =
|iucn_category = <!-- for protected areas only -->
|state_name = [[तमिळ्नाडु]]
|metro = <!-- for neighbourhoods/suburbs only -->
|skyline = Salem from Yercaud.jpg
|skyline_caption = निशायां सेलंनगरम्
latd = 11 | latm = 39 | lats = 52.56
|longd = 78 | longm = 8 | longs = 45.6
|base_map = TN Districts Selam.gif
|locator_position = left
|base_map_label = no
|inset_map_marker = yes
|map_caption =
|area_total =
|area_magnitude =
|area_rank =
|area_total_cite =
|area_metro =
|area_metro_cite =
|altitude =
|altitude_cite =
|coastline =
|climate =
|precip =
|temp_annual =
|temp_winter =
|temp_summer =
|destinatione_1 =
|direction_1 =
|distance_1 =
|mode_1 =
|destinatione_2 =
|direction_2 =
|distance_2 =
|mode_2 =
|destinatione_3 =
|direction_3 =
|distance_3 =
|mode_3 =
|capital = <!-- for states/territories/regions only -->
|hq =
|largest_city =
|largest_metro =
|nearest_city =
|region =
|division =
|district =
|districts =
|taluk_names = अट्टूरू, एडप्पाडिः, गङ्गवल्ली, मेट्टूरुः, ओमलूरुः, सेलम्, शङ्खगिरिः, वाऴप्पाडिः, येर्काडुः
|population_total =
|population_rank =
|population_as_of = 2011
|population_total_cite =<ref>{{cite web
|title=
|date=
|author=
|url=
|publisher=
|pages=
|format=Excel}}</ref>
|population_density =
|population_density_cite =
|population_Urban =
|population_metro_rank =
|population_metro_as_of =
|population_metro_cite =
|sex_ratio =
|literacy =
|literacy_male =
|literacy_female =
|official_languages = [[तमिळ् भाषा|तमिळ्]]
|leader_title_1 =
|leader_name_1 = K Maharabhushanam, [[Indian Administrative Service|IAS]]
|leader_title_2 =
|leader_name_2 =
|leader_title_3 =
|leader_name_3 =
|established_title =
|established_date =
|legislature_type =
|legislature_strength =
|parliament_const =
|assembly_const =
|planning_agency =
|civic_agency =
|corp_zone =
|corp_ward =
|jurisdiction_title_1 =
|jurisdiction_name_1 =
|jurisdiction_title_2 =
|jurisdiction_name_2 =
|jurisdiction_title_3 =
|jurisdiction_name_3 =
|blank_title_1 = Central location:
|blank_value_1 = {{coord|11|39|N|78|8|E}}
|blank_title_2 =
|blank_value_2 =
|abbreviation = <!-- ISO 3166-2 -->
|area_telephone = 0427
|postal_code = 636xxx
|unlocode =
|vehicle_code_range = TN-30/54<ref>[http://www.tn.gov.in/sta/a2.pdf www.tn.gov.in]</ref>
|website = salem.nic.in
|website_caption = Official website of Salem District
|portal =
|footnotes =
|seal =
|seal_size =
|seal_caption =
|coord_title = <!-- yes/no -->
|autocat = <!-- yes/no -->
}}
 
 
सेलं मण्डलम् (तमिऴ्:சேலம்மாவட்டம் आङ्ग्लम्: Salem district) दक्षिणभारतस्य [[तमिऴ्नाडु|तमिऴ्नाडुराज्यस्य]] मण्डलेषु सेलम् अन्यतमम् । अस्य केन्द्रस्थानं सेलं नगरम् । मण्डलस्य अन्यानि प्रमुखनगराणि मेट्टूरुः, ओमलूरुः, अत्तूरुः च । सेलंमण्डलस्य [[आम्रम्|आम्रफलानि]], सारलोहः च प्रसिद्धः । तमिऴ्नाडुराज्यस्य जलमूलेषु प्रमुखः मेट्टूरुजलबन्धः अस्मिन् मण्डले एव अस्ति ।
 
==भौगोलिकम् ==
सेलंमण्डलस्य उत्तरभागे [[धर्मपुरीमण्डलम्]], ईशान्ये [[विलुप्पुरमण्डलम्]], आग्नेयदिशि [[पेरम्बलूरुमण्डलम्]], दक्षिणे नामक्कल-[[तिरुच्चिरापळ्ळिमण्डलम्|तिरुच्चिरापळ्ळिमण्डले]], पश्चिमे [[ईरोडुमण्डलम्|ईरोडुमण्डलं]] च अस्ति । इदं मण्डलं [[बेङ्गलूरु]][[मधुरै]]नगरयोः मार्गस्य मध्यभागे अस्ति । इदं गिरिभिः आवृतम् । येर्काडुगिरिधाम अस्य मण्डलस्य प्रमुखेषु प्रवासिस्थानेषु अन्यतमम् ।
नागरमलै, जेरगमलै, कञ्जमलै, गोडुमलै, कल्रायगिरिः, पच्चैमलै, पूर्वघट्टाः, शङ्खगिरिः, पालमलै इत्यादयः बहवः गिरयः अस्मिन् मण्डले सन्ति । कावेरी, तिरुमणिमुत्तारुः, वसिष्ठा, शरभङ्गा च अत्र प्रवहन्त्यः प्रमुखाः नद्यः ।
 
==इतिहासः==
प्रागैतिहासिककालस्य शिलासाधनानि भस्मराशयः च सेलंमण्डले लब्धानि सन्ति । क्रिस्तीयगणनायाः आरम्भसमये एव अयं प्रसिद्धः प्रदेशः आसीत् । रोमनमहाराजस्य नाणकानि १९८७तमे वर्षे अस्य मण्डलस्य कोनेरिपाट्टौ प्राप्तानि । प्राक्काले सेलंमण्डलं कोङ्गुनाडुनः भागः आसीत् ।
क्रिस्तीये द्वितीयशतके अस्मिन् प्रदेशे पाण्ड्यानां प्रशासनम् आसीत् । चतुर्थशतके पल्लवाः प्रबलाः अभवन् । षष्ठे शतके महेन्द्रपल्लववर्मणः शासनकाले शैवधर्मः जनप्रियः अभवत् । अष्टमशतके पाण्ड्याः, ततः नवमशतकस्य अन्ते पुनः पल्लवाः इमं प्रदेशं शासितवन्तः । दशम-एकादशशतकयोः चोळानां प्रशासनम् अभवत् । क्रिस्तीये द्वादशशतके होय्सलाः मण्डलस्य कांश्चन प्रदेशान् जितवन्तः । चतुर्दशशतकाद् आरभ्य विजयनगरराजानः अत्र शासनं कृतवन्तः । विजयनगरसाम्राज्यस्य अवनतेः अनन्तरं प्रादेशिकाः गट्टिवंशस्थाः नायकवंशस्थाः च स्वीयम् आधिपत्यं स्थापयामासुः । अष्टादशे शतके हैदरालिः, टिपूसुल्तानः च इमं प्रदेशं वशीकृत्य शासितवन्तौ । ब्रिटिशैः टिपूसुल्तानस्य पराजयानन्तरम् अयं प्रदेशः ब्रिटिश् साम्राज्यस्य भागः अभवत् । १७७२तमे वर्षे अत्र प्रथमः समाहर्ता नियोजितः ।
सेलम्-धर्मपुरी इति मण्डलद्वयरूपेण विभागात् पूर्वं सेलं तमिऴ्नाडुराज्ये बृहत्तमं मण्डलम् आसीत् । १९६५तमे वर्षे धर्मपुरीमण्डलं निर्मितम् । ततः पुनः १९९७तमे वर्षे नामक्कलमण्डलं सेलंमण्डलात् पृथक्कृतम् ।
 
 
==जनसंख्या==
२०११तमस्य वर्षस्य जनगणनानुगुणं सेलंमण्डलस्य जनसंख्या ३,४८०,००८ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ८९तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ६६३ (१,७२० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धिः १५.३७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००:९५४ अस्ति । साक्षरताप्रमाणं ७३.२३% ।
 
==उपमण्डलानि==
सेलंमण्डले नव उपमण्डलानि सन्ति
:१. अट्टूरूह्
:२. एडप्पाडिः
:३. गङ्गवल्ली
:४. मेट्टूरुः
:५. ओमलूरुः
:६. सेलम्
:७. शङ्खगिरिः
:८. वाऴप्पाडिः
:९. येर्काडुः
 
==कृषिः वाणिज्यं च==
 
सेलंमण्डलस्य आम्रफलानि बहुप्रसिद्धानि । विशिष्य मलगोबाप्रभेदस्य आम्राणि अत्र बहुधा रुह्यन्ते ।
सेलंनगरस्य समीपे स्थिता भारतीयसारलोहनिर्वहणासंस्था (स्टील् अथारिटि आफ़् इण्डिया लिमिटेड्), स्फटीयसंस्था (मद्रास् अल्युमिनियम् कम्पनी लिमिटेड्), रसायनोत्पादकसंस्था (केम्प्लास्ट् सन्मार् लिमिटेड्), मेट्टूरुजलबन्धस्य समीपे जेएस्‌डब्ल्यू सारलोहसंस्था च अत्रत्यानि प्रमुखाणि उद्यमानि । सेलंतः प्रायः ५० किलोमीटर् दूरे मेट्टूरु उष्णविद्युत्स्थावरः अस्ति ।
सेलं नगरे अनेके तन्तुवायाः अपि सन्ति । अत्र निर्मिताः शाटिकाः बहुप्रसिद्धाः । सेलंमण्डले अयःखनयः प्रभूततया सन्ति । ऐतिहासिककालादपि अत्र उत्तमः सारलोहः निर्मीयमाणः अस्ति । ईजिप्ट्देशस्य शिल्पिभिः उपयुक्तानि साधनानि सेलंसारलोहेण एव निर्मितानि स्युः इति केचन ऐतिहासिकाः अभिप्रयन्ति ।
 
==वीक्षणीयस्थलानि==
===कैलासनाथदेवालयः===
अयं देवालयः सेलंनगरात् ३० किलोमीटर् दूरे तारमङ्गलपत्तने अस्ति । अस्य देवालयस्य केचन भागाः क्रिस्तीये दशमशतके एव निर्मिताः । इदानीं विद्यमानः देवालयः तु सप्तदशशतके गट्टि मुदलियारवंशस्थैः निर्मितः ।
 
===जामामस्जिद्===
सेलंनगरस्य प्राचीनतमम् इस्लाममन्दिरम् इदम् । नगरस्य मध्यभागे तिरुमणिमुत्तारुनद्याः दक्षिणतीरे इदं मन्दिरम् अस्ति । इदं मैसूरुराजेन टिपूसुल्तानेन निर्मितम् ।
 
===येर्काडु===
दक्षिणस्य रत्नम् इति प्रसिद्धम् इदं गिरिधाम शेर्वरायपर्वतश्रेण्याम् अस्ति । इदं गिरिधाम सेलंनगरात् ३० किलोमीटर् दूरे अस्ति । अस्य विस्तारः ३८३ चतुरश्रकिलोमीटर् । अत्र उष्णांशः कदापि ३००सीतः उपरि वा, १३०सीतः न्यूनं वा न भवति । अतः वर्षस्य सर्वेषु कालेषु अत्र वासः अत्यन्तं सुखकरः । अत्र अरण्यस्य मध्ये येर्काडुसरोवरः अस्ति । अण्णापार्क् इत्याख्यम् उद्यानम् अपि सरोवरस्य समीपे एव अस्ति । लेडीस् सीट्, पगोडा पयिण्ट्, किल्लियूरुजलपातः, शेर्वरायकावेरीअम्मन् देवालयः इत्यादयः अत्रत्याः वीक्षणीयप्रदेशाः ।
 
===मेट्टूरु===
 
इदं पत्तनं सेलंनगरात् ६० किलोमीटर् दूरे कावेर्याः तीरे अस्ति । अत्र गृहीतानि मत्स्यानि सुदूरेभ्यः नगरेभ्यः कोलकत्ताप्रभृत्तिभ्यः अपि प्रेष्यन्ते । मेट्टोरौ राज्यस्य प्रमुखः जलबन्धः, मेट्टूरुजलबन्धः अस्ति । अयं जलबन्धः सीतामलै-पालमलैगिर्योः मध्ये १९२९तमे वर्षे निर्मितः । अत्र सङ्गृहीतं जलं प्राधान्येन कृषिकार्यार्थम् उपयुज्यते । अस्य कश्चन भागः विद्युतः उत्पादनार्थम् अपि उपयुज्यते । जलबन्धस्य समीपे एव मेट्टूरु उष्णविद्युत्स्थावरः अस्ति । जलबन्धस्य निकटे एकम् उद्यानम् अपि अस्ति । प्रतिवर्षम् आगस्ट् मासे अत्र आडिपेरुक्कुपर्व आचर्यते । अस्मिन् सन्दर्भे अनेके प्रवासिनः अत्र आगत्य कावेरीनद्यां स्नानं कुर्वन्ति ।
 
===उत्तुमलै===
 
सेलंनगरात् ६ किलोमीटर् दूरे अयं गिरिः अस्ति । इतः सेलं नगरस्य दृश्यं रमणीयं भवति ।
 
 
 
 
 
{{तमिळनाडु मण्डलाः}}
"https://sa.wikipedia.org/wiki/सेलम्-मण्डलम्" इत्यस्माद् प्रतिप्राप्तम्