"बीदरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १७:
==दर्शानीयानि स्थानानि==
[[File:Entrance to the Bidar Fort.JPG|left|300px|बीदरदुर्गम्]]
[[File:BidarMadarsa.jpg|thumb|right|300pxमहमद्गवान्300px|महमद्गवान् मदरसा]]
मैलारमल्लणगुडि, नरसिंहझरणी, नानकझरा, बीदरदुर्गं, रङ्गीनमहल्, गगनमहल्, एकस्तम्भमसीदि, बृहत्फिरङ्गि, वस्तुसङ्ग्रहालयः, महमद्गवान् ग्रन्थालयः, चौबारा, हब्सीकोटदारा, [[कारञ्जाजलबन्धः]], जलसङ्गीदेवालयः, औषधीयवनं, वीरभद्रदेवालयः, [[अनुभवमण्टपम्]], अक्कनागम्मनगवि, त्रिपुरान्तकसरः, बसवकल्याणदुर्गं, भाल्किहिरेमठसंस्थानम् [[बीदर]], पापनाशिनी शुक्लतीर्थं, माणिकनगरं, भाल्की, खानापुरं जलसङ्ग्वि हुमनाबाद [[बसवकल्याणम्]] इत्यादिनि दर्शनीयानि स्थानानि सन्ति ।
 
"https://sa.wikipedia.org/wiki/बीदरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्