"काल्काशिम्लाधूमशकटयानम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ४१:
अस्य रेलमार्गस्य विश्वपरम्परास्थानम् अस्ति तथापि १०६वर्षप्राचीने अस्मिन् लोहशलाकामार्गे नैकाः न्यूनताः सन्ति । अस्मिन् पथि निर्मिताः सेतवः अतीवजीर्णाः सन्ति । अतः तत्र तत्र अपयस्य सूचनफलकानि लिखितानि । असुरक्षितसेतूनाम् उपरि २०कि.मी. प्रतिहोरावेगेन शकटयानं चलति । अनेन यानेन सामान्यकाले प्रतिदिनं सार्धैकसहस्रं जनां प्रतिदिनं सञ्चरन्ति । प्रवासर्तौ एतेषां सङ्ख्या द्विगुणिता भवति । अस्य रेलमार्गस्य निर्माणस्य परिकल्पनाम् आङ्ग्लजनाः [[हिमालयः|हिमालयस्य]] किन्नौर्मण्डलस्य कल्पा इति स्थाने कृतवन्तः । प्रथमतया अयं रेलमार्गः कालकातः किन्नौरपर्यन्तम् इति निर्णीतम् आसीत् किन्तु अन्ते शिमलापर्यन्तं निर्मितः ।
==कर्नल् बडोगी इत्यस्य आत्महत्या==
आङ्ग्लाः यदा अत्र रेलमार्गस्य निर्माणम् आरब्धवन्तः तदा बडोग इति स्थाने बृहत्बृहत्पर्वतः प्रक्रान्तः । अग्रे मार्गनिर्माणं दुष्करं इति निश्चितवन्तः । अतः आङ्ग्लाधिकारिणः शिमलापर्यन्तं रेल्मार्गनिर्माणस्य चिन्तनम् अत्यजन् । अस्य कार्यस्य निर्वाहकः कर्नल् बडोगः अत्महत्यां कृतवान् । तस्य नाम्नि एव तन्निस्थानकं सम्बोध्यते ।
; नूतनयन्त्रनिरीक्षायां वृद्धयन्त्रम्
;कर्नल बड़ोग की आत्महत्या
अस्मिन् लोहमार्गे चततः यानस्य सर्वाणि यन्त्राणि ३६वर्षाणां यातायातसञ्चारं कुर्वन्ती अपि विश्रान्तिः नास्ति । इदानीमपि तानि पर्यटकान् कलकाशिमलानयनायनं कुर्वन्ती सन्ति । १४रेल्यन्त्राणि वर्तमानकाले लोहपट्टिकामार्गे चलन्ती सन्ति । एतेषु १०यन्त्राणि ३६वर्षीयानि । शेषानि ४यन्त्राणि अपि २०वर्षप्राचीनानि ।
अंग्रेजों ने इस रेल ट्रैक पर जब काम शुरू किया तो बड़ोग में एक बड़ी पहाड़ी की वजह से ट्रैक को आगे ले जाने में दिक्कतें आने लगीं। एक बार तो हालात यह बन गए कि अंग्रेजों ने इस ट्रैक को शिमला तक पहुंचाने का काम बीच में ही छोड़ने का मन बना लिया। इस वजह से ट्रैक का काम देख रहे कर्नल बड़ोग ने आत्महत्या तक कर ली। उन्हीं के नाम पर आज बड़ोग स्टेशन का नाम रखा गया है।
 
;नए इंजनों के इंतजार में ३६ वर्ष बूढ़े इंजन
 
इस ऐतिहासिक रेलमार्ग पर चलने वाले अधिकतर इंजन ३६ वर्षों की यात्रा के बाद भी सवारियों को कालका-शिमला की ओर ढो रहे हैं। इस रेलमार्ग पर वर्तमान मे लगभग १४ इंजन चल रहे हैं, इनमे १० इंजन ३६ वर्ष पूरे कर चुके हैं और शेष ४ इंजन भी २० से २५ वर्ष पुराने हो चुके हैं।
 
ज्ञात हो की पहाड़ों पर चलने वाले टॉय ट्रेन इंजन का जीवनकाल लगभग ३६ वर्ष का ही होता है। इस प्रकार इस रेलमार्ग पर चलन वाले १० इंजन अपनी यात्रा पूरी कर चुके हैं। इन सभी इंजनों की कालका स्थित नैरोगेज डीजल इंजन वर्कशॉप में मरम्मत और रख रखाव किया जाता है, लेकिन पुराने हो चुके इंजनों के स्पेयर पार्ट्स न मिलने के कारण इनके मेंटेनेंस में भी परेशानी होती है।
"https://sa.wikipedia.org/wiki/काल्काशिम्लाधूमशकटयानम्" इत्यस्माद् प्रतिप्राप्तम्