"छत्रपतिशिवाजीटर्मिनस्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox World Heritage Site
 
| WHS = छत्रपतिशिवाजीटर्मिनस्
| Image = [[Image:Ajanta (63).jpg|250px|The Ajanta Caves]]
| State Party = {{flagicon|India}}[[भारतम्]],
| Type = सांस्कृतिकम्
| Coordinates =
| Criteria =
| ID =
| Region = एषियापेसिफिक्
| Year = क्रि.श.१९८३
| Session =
| Link =
| locmapin = [[भारतम्]]
| latitude =
| longitude =
}}
''' छत्रपतिशिवाजीटर्मिनस्''' [[भारतम्|भारतस्य]] वाणिज्यराजधान्यां विद्यमानम् अति विशिष्टं रेल्यननिस्थानकम् यत्र भारतस्य मध्यरेल्वे विभागस्य प्रशासनं भवति । अस्य पूर्वतनं नाम विक्टोरिया टर्मिनस् इति आसीत् । दास्यस्य सङ्केतं दूरीकृत्य इदानीं महकलेः छात्रपतिशेवाजेः नाम्ना अभिजानन्ति । नाम ह्रस्वीकृत्य सि.एस्.टि. इति कथयन्ति । एतत् [[भारतम्|भारतस्य]] किञ्चित् वशिष्टम् ऐतिहासिकं च रेल्निस्थानकम् । अपि च मध्यभारतरेल्वेविभागस्य मुख्यभागः । भारतस्य व्यस्ततमनिस्थानकेषु अन्यतमम् । भारतस्य सर्वाधिकछायाचित्रीकृतस्थाम् एतत् छत्रपतिशिवाजीटर्मिनस् निस्थानकम् इति प्रसिद्दिः ।
==इतिहासः==
"https://sa.wikipedia.org/wiki/छत्रपतिशिवाजीटर्मिनस्" इत्यस्माद् प्रतिप्राप्तम्