"चोळवंशः" इत्यस्य संस्करणे भेदः

(लघु) Robot: Removing dv,zh,bo,pl,he,ko,fr,es,mwl,hu,lv,it,gl,de,ml,bn,ja,vi,simple,sh,nl,sv,ar,hi,pt,eo,ru,kn,tr,th,no,ca,fi,uk,la,gan,cy,nn,cs,fa,mr,bg,te,ne,hr,bpy,lt (strongly connected to sa:भारतस्य इतिहासः); modifyi...
No edit summary
पङ्क्तिः १:
[[भारतम्|भारतस्य]] दक्षिणदिशि आसन् चोळानां, [[पाण्ड्याः|पाण्ड्यानां]], [[चेराः|चेराणां]] च राज्यानि । उत्तरभारते विद्यमानानि महासाम्राज्याणि पश्चिमतः तथा मध्य-एषियातः निरन्तरं जातानाम् आक्रमणानां कारणतः शिथिलानि अभवन् । तदा भारतस्य कलायाः तथा [[भारतीयसंस्कृतिः|संस्कृतेः]] च केन्द्रं फलवत्याः इण्डो-[[गङ्गा|गङ्गा]]प्रस्थभूमितः दक्षिणदिशि अपसृतम् । तावत् पर्यन्तम् एतानि राज्यानि प्रबलानि न आसन् । परस्परं कलहं कुर्वन्ति स्म । तदनन्तरं क्रमशः एते प्रबलाः अभवन् । कालान्तरे आग्नेय-एषियायाम् अपि राज्यस्थापनम् अकुर्वन् । दक्षिणे ९-१२ शतके महासाम्राज्यम् आसीत् चोळसाम्राज्यम् । पूर्वतनसाम्राज्यानि इव एते अपि [[भारतम्|भारते]] प्रख्यातानि स्मारकाणि निर्मितवन्तः । भारतस्य दक्षिणभागस्य अन्तिमभागे एतेषां साम्राज्यम् आसीत् इति कारणतः एते [[श्रीलङ्का|श्रीलङ्कायाः]] शासनम् अपि अकुर्वन् । आग्नेय-एष्या-संस्कृतिः एतेभ्यः प्रभाविता अभवत् । एतेषां नौसैन्यम् अत्यन्तं बलयुतम् आसीत् इत्यनेन श्रीलङ्कायाः उपरि, बङ्गालकोल्लि-उपरि च नियन्त्रणम् आसीत् एतेषाम् । एतत् साम्राज्यं शिष्टवान् [[राजराजचोळः]] भारतस्य सर्वोत्तमेषु सम्राजेषु अन्यतमः इति परिगण्यते ।
 
 
[[वर्गः:भारतस्य इतिहासः]]
 
[[ar:سلالة تشولا]]
[[bn:চোল সাম্রাজ্য]]
[[ca:Txola]]
[[da:Choladynastiet]]
[[de:Chola]]
[[en:Chola dynasty]]
[[es:Dinastía Chola]]
[[eu:Txola]]
[[fi:Chola]]
[[fr:Chola]]
[[hi:चोल राजवंश]]
[[hu:Csola-dinasztia]]
[[id:Dinasti Chola]]
[[it:Chola]]
[[ja:チョーラ朝]]
[[km:រាជវង្សចោឡា]]
[[kn:ಚೋಳ ವಂಶ]]
[[ko:촐라 왕조]]
[[lt:Čola imperija]]
[[lv:Čolas dinastija]]
[[ml:ചോളസാമ്രാജ്യം]]
[[mr:चोळ साम्राज्य]]
[[ms:Wangsa Chola]]
[[nl:Chola's]]
[[no:Chola-dynastiet]]
[[pl:Ćola]]
[[pt:Império Chola]]
[[ru:Чола (государство)]]
[[sh:Čola Carstvo]]
[[simple:Chola dynasty]]
[[su:Dinasti Chola]]
[[sv:Chola]]
[[ta:சோழர்]]
[[te:చోళ సామ్రాజ్యము]]
[[th:ราชวงศ์โจฬะ]]
[[uk:Чола]]
[[vi:Chola]]
[[zh:朱罗王朝]]
 
 
[[en:Chola Kingdom]]
"https://sa.wikipedia.org/wiki/चोळवंशः" इत्यस्माद् प्रतिप्राप्तम्