"तिरुपतिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २:
|type = City Temple city of India
|skyline = TirumalTemple.jpg
|native_name = {{lang|te|తిరుపతి}} <br> Tirupatiतिरुपतिः
|type = City
|locator_position = left
|latd = 13.65
|longd = 79.42
|state_name = Andhra Pradesh[[आन्ध्रप्रदेशः]]
|district = Chittoor[[चित्तूरुमण्डलम्]]
|leader_title = MLA
|leader_name = Tirupati urban and Renigunta-Konidala Chiranjeevi (Resigned)Tirupati rural and Chandragiri-Galla Aruna kumari
पङ्क्तिः २१:
}}
 
'''तिरुपति'''नगरम् आन्ध्रप्रदेशे स्थितं प्रमुखं नगरम् । नगरस्य समीपे स्तिथं तिरुमलपुण्यक्षेत्रं सुप्रसिद्धम् । तिरुमलनगरे श्री वेङ्कटेश्वरदेवालयः वर्तते । अत्र राष्ट्रियसंस्कृतविद्यापीठं वर्ततॆ।
 
तिरुमलपर्वतं सप्तगिरिः इति अपि निर्दिशन्ति । तत्र श्रीनिवासः सप्तगिरिवासः आराध्यः अस्ति । प्रतिदिनम् अत्र अनेकसहस्रजनाः आगच्छन्ति । भोजनवसतिव्यवस्था उत्तमा अस्ति । पर्वतप्रदेशे अनेकानि दर्शनीयानि स्थानानि सन्ति । प्रवासव्यवस्था कर्तुं शक्यास्ति ।
==तिरुपतिसमीपे दर्शनीयानि स्थानानि==
तिरुपतिनगरे श्री गोविन्दराजस्वामी देवालयः दर्शनीयः अस्ति । दश कि.मीटर् दूरे पद्मावती सरोवरं च आकर्षणीयम् अस्ति ।
===काळहस्ती===
तिरुपतितः ४० कि.मी दूरे [[काळहस्ती]]प्रदेशे श्री काळ्हस्तीश्ववरदेवालयः अतीव सुन्दरः अस्ति ।
===कैलासगिरिः===
कैलासगिरिप्रदेशे बेडरकण्णप्प इति भक्तवरस्य मन्दिरम् अस्ति ।
===चन्द्रगिरिः===
तिरुपतिसमीपे चन्द्रगिरिप्रदेशे विजयनगरसाम्राज्यकाले निर्मितं राजगृहम् अतीव सुन्दरम् अस्ति ।
===राष्ट्रियसंस्कृतविद्यापीठम्===
अत्र राष्ट्रियसंस्कृतविद्यापीठं वर्ततॆ।
==तिरुपति रोपवे==
[[तिरुमलतिरुपतिदेवस्थानमण्डली]] इति काचित् संस्था [[आन्ध्रप्रदेशः|आन्ध्रप्रदेशे]] अनेकानि जनहितानि कार्याणि कुर्वती अस्ति । तिरुमलपर्वतप्रदेशे प्रेक्षणीयानि अनेकानि स्थानानि कल्पितानि सन्ति । तेषु स्वामिपुष्करिणि, आकाशगङ्गा, पापनाशिनीतीर्थं, गोगर्भतीर्थं, जाबालितीर्थं, वैकुण्ठतीर्थं पाण्डवतीर्थम् इत्यादीनि प्रमुखाणि सन्ति । सुन्दरे उद्यानवने शिलातोरणं दर्शनीयम् अस्ति ।
तिरुमलपर्वतप्रदेशं गन्तुं वाहनमार्गः निर्मितः अस्ति । पुनः तिरुपतिनगरम् आगन्तुं अन्यमार्गः अस्ति । [[तिरुमलतिरुपतिदेवस्थानमण्डली]] इदानीं पर्वतप्रदेशारोहणाय रोपवे (तन्तुमार्गः) निर्माणस्य योजनाम् कृतवती अस्ति । सप्त कि.मीटरदीर्घः विशिष्टः मार्गः यदा निर्मितः भवेत् तदा एककाले एव प्रति अष्टादशनिमेषेषु ४० सहस्रजनाः आरोहणं कर्तुं समर्थाः भवन्ति । एषा योजना शीघ्रमेव कार्यान्वितं भवितुम् अर्हति ।
==मार्गः==
तिरुपति नगरागमनाय विमान निस्थानस्य सौलभ्यम् अस्ति । धूमशकटैः आगन्तुम् तिरुपतिनिस्थानतः रेणिगुण्टा निस्थानतः च शक्यम् अस्ति । [[आन्ध्रप्रदेशः|आन्ध्रप्रदेशस्य]] महानगरेभ्यः [[कर्णाटकम् |कर्णाटकराज्यस्य]] नगरेभ्यः च लोकयानसम्पर्कः अस्ति ।
[[वर्गः:नगराणि|तिरुपति]]
 
"https://sa.wikipedia.org/wiki/तिरुपतिः" इत्यस्माद् प्रतिप्राप्तम्