"मेघालयराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७३:
| footnotes =
}}
[[चित्रम्:Meghalaya in India (disputed hatched).svg|thumb|]]
'''मेघालयः''' ईशान्यभागे [[भारतम्|भारते]] विद्यमानं किञ्चन राज्यम्। मेघानाम् आलयः "मेघालयः"। अस्य राज्यस्य विस्तीर्णं ८.७०० चदरमैलपरिमितम् अस्ति। सा.श. २००० तमे संवत्सरे २,१७५,००० जनसंख्या आसीत्। राज्यस्य उत्तरभागे [[असमराज्यम्]], दक्षिणे [[बाङ्ग्लादेशः|बाङ्ग्लादेशश्च]] भवतः। [[शिलाङ्ग]] अस्य राज्यस्य राजधानी। अस्य नगरस्य जनसंख्या २६०,००० भवति। रज्यस्य तृतीयस्य एकांशः अरण्यप्रदेशः अस्ति। [[असमराज्यम्|असमराज्यात्]] त्रयाणां मण्डलानां [[खासिहिल्स्]], [[जैनतियाहिल्स्]] तथा [[गारोहिल्स्]] विभागकरणेन [[१९७२]] तमे संवत्सरे मेघालयराज्यस्य स्थापनम् अभूत्।
==जनसंख्या==
"https://sa.wikipedia.org/wiki/मेघालयराज्यम्" इत्यस्माद् प्रतिप्राप्तम्