"जयपुरम्" इत्यस्य संस्करणे भेदः

(लघु) Suchetaav इति प्रयोक्त्रा जयपुर इत्येतत् जयपुरम् इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १:
{{Infobox settlement
'''जयपुरं''' [[भारत|भारतस्‍य]] [[राजस्थान]] प्रान्‍तस्‍य राजधानी अस्‍ति । गुलाबीनगरनाम्ना प्रसिद्धम् अपि । ऐतिहासिकम् [[आमेर]]नगरम् अस्य समीपे अस्ति । इदं विश्वस्य सुन्दरतमनगरेषु अन्यतमम् । जयपुरं भारतवर्षस्य एकं सुनियोजितं नगरम् अस्ति । महाराज: जयसिंह: एतत् नगरं १९७२ संस्थापितवान् ।
|name =jayapura
|native_name = <!-- for cities whose native name is not in English -->
|nickname =
|motto =
|settlement_type=City
|image_skyline = jayapura1.JPG
|imagesize =
|image_caption =
|image_flag =
|image_seal =
|image_shield =
|image_map =
|mapsize =
|map_caption =
|pushpin_map =Indonesia West Papua
|pushpin_label_position =bottom
|pushpin_map_caption =Location of the town in Papua
|pushpin_map1 =Indonesia
|pushpin_label_position1 =bottom
|pushpin_map_caption1 =Location of the town in Indonesia
|coordinates_region = ID
|subdivision_type = Country
|subdivision_name = {{flag|Indonesia}}
|subdivision_type1 = [[Provinces of Indonesia|Province]]
|subdivision_name1 = [[Papua (Indonesia)|Papua]]
|subdivision_type2 =[[Regencies of Indonesia|Regency]]
|subdivision_name2 =
|subdivision_type3 =
|subdivision_name3 =
|government_type =
|leader_title = Mayor
|leader_name = Drs.Tommy Benhur Mano,MM
|leader_title1 = <!-- for places with, say, both a mayor and a city manager -->
|leader_name1 =
|leader_title2 =
|leader_name2 =
|established_title = <!-- Settled -->
|established_date =
|established_title2 = <!-- Incorporated (town) -->
|established_date2 =
|established_title3 = <!-- Incorporated (city) -->
|established_date3 =
|area_magnitude =
|area_total_km2 =
|area_total_sq_mi =
|area_land_km2 =
|area_land_sq_mi =
|area_water_km2 =
|area_water_sq_mi =
|area_water_percent =
|area_urban_km2 =
|area_urban_sq_mi =
|area_metro_km2 =
|area_metro_sq_mi =
|population_as_of = 2010
|population_note =
|population_total = 233,859
|population_density_km2 =
|population_density_sq_mi =
|population_metro =
|population_density_metro_km2 =
|population_density_metro_mi2 =
|population_urban =
|population_density_urban_km2 =
|population_density_urban_mi2 =
|timezone = [[Time in Indonesia|WIT]]
|utc_offset = +9
|timezone_DST =
|utc_offset_DST =
|latd=2|latm=31|lats=58.8 |latNS=S
|longd=140|longm=43|longs=1.2 |longEW=E
|elevation_m =
|elevation_ft =
|postal_code_type = <!-- enter ZIP code, Postcode, Post code, Postal code... -->
|postal_code =
|area_code = +62 967
|website =
|footnotes =
}}
 
'''जयपुरं''' [[भारत|भारतस्‍य]] [[राजस्थान]] प्रान्‍तस्‍य राजधानी अस्‍ति । गुलाबीनगरनाम्ना प्रसिद्धम् अपि । ऐतिहासिकम् [[आमेर]]नगरम् अस्य समीपे अस्ति । इदं विश्वस्य सुन्दरतमनगरेषु अन्यतमम् । जयपुरं भारतवर्षस्य एकं सुनियोजितं नगरम् अस्ति । महाराज: जयसिंह: एतत् नगरं १९७२ संस्थापितवान् ।
[[जंतर-मंतर]], नाहरगढ़, जयगढ़, जलमहल, मोतीडूंगरी, अल्बर्ट हॉल, गोविन्ददेवजी मंदिर, सिटी पैलेस इत्यादीनि प्रमुखानि दर्शनयोग्यानि स्थलानि सन्ति। प्रतिवर्षं लक्षाधिकजनाः अस्य नगरस्य दर्शनाय आगच्छन्ति। जयपुरस्य [[आभूषण|आभूषणानि]], [[वान-व्यापार]], ब्लुपाटरी इत्यादीनि प्रसिद्धअनि सन्ति।
जयपुर – सुन्दरनगर
राजस्थानराज्यस्य राजधानी अस्ति । जयपुरनगरम् । क्रिस्ताब्दस्य १८ शतकादपि एतत् नगरम् अतीव समृद्धम् अस्ति । एतत् नगरं पाटलनगरम् (पिङ्कसिटी) इत्यपि कथयन्ति । महाराजः सवायी जैसिङ्गः क्रिस्ताब्दस्य १७२७-२८ तमे वर्षे अस्य नगरस्य निर्माणं कृतवान् । नगरस्य विन्यासः चतुर्भुजाकारे अस्ति । नगरप्रवेशाय स्प्तद्वाराणि सन्ति । ”’चान्दपोल्”’ ”’सङ्गनेरि”’ ”’अज्मीरि” मुख्य द्वाराणि सन्ति ।
जयपुरनगरे उष्ट्रवाहनानि दृश्यन्ते । सर्वत्र पाटलवर्णयुक्तानि भवनानि सन्ति । राजग्रुहाणां नगरमिदम् । राजगृहाणि राजस्थानी तथा मोगल् संयुक्तशैल्या निर्मितानि सन्ति ।
अनेकानि सुन्दराणि उद्यानानि नगरे सन्ति । नगरस्य त्रिदिशासु पर्वतावल्यः सन्ति । नगरस्य मध्यभागे राजगृहम् अस्ति ।
नगरे विस्तृताः राजमार्गाः निर्मिताः सन्ति । अनेकत्र वॄत्तानि (चौपड्) निर्मितानि सन्ति । उत्तरतः दक्षिणं, पूर्वतः पश्चिमं सुव्यवस्थिततया मार्गाः निर्मिताः सन्ति । नगरस्य भवनानि रक्तानि अथवा पाटलवर्णयुक्तानि सन्ति । सूर्यस्तसमये एतानि सुन्दरतया प्रकाशन्ते ।
==जयपुरे दर्शनीयानि स्थानानि==
===सिटीप्यालेस् –
नगरे स्थितं राजगृहम् एतत् । एतत् राजमहल् इति अपि कथयन्ति । सप्तस्तरीयं राजगृहमेतत् । चन्द्रमहल् इत्यपि अस्य अपरं नाम । राजगृहे एकत्र युद्धसामग्र्यः सङ्गृहीताः सन्ति । अन्यत्र वस्तुसङ्ग्रहालये कलावस्तूनि मोगलचित्राणि वस्त्रोद्यमसम्बद्धानि वस्तूनि आभूषणानि राजपुत्राणां शस्त्रास्त्रानि सङ्गृहीतानि सन्ति ।
राजगृहे दिवान् –ए-खास् नामकं सार्वजनिकसभाङ्गणं रमनीयम् अस्ति । अस्य भवनस्य विविधभागेषु भित्तिचित्राणि, लताः पुष्पाणि, दर्पणविशिष्टालङ्करणानि घटीयन्त्राणि, घटीयन्त्रगोपरं, मुबारकमहल् च आकर्षणीयानि । अत्र जलपानपात्राणि रजतनिर्मितानि सुन्दराणि सन्ति ।
राजगृहं परितः तृणावृतस्थलं लघुसरोवराणि मकरालयसरः, शिलानिर्मितखाताः, वेनिस्देशस्य St Marks वृत्तस्य स्मरणं कारयन्ति। जलोत्सांसि जलपाताः कृतकतया निर्मितानि सन्ति । एतानि सायङ्काले अतीव मनमोहकानि भवन्ति ।
===जन्तर् मन्तर===
जयपुरनगरे अत्यन्तं प्रसिद्धं जन्तर्मन्तर् भवनं (ज्यौतिष्यसम्बन्धि यन्त्रालय खगोलवीक्षणालयं ) महाराजः जयसिंहः निर्मितवान् । जयसिंहः स्वयं गणितज्योतिषविद्वान् आसीत् । अत्र ग्रहाणां चलनं, ग्रहणदर्शनं सूर्यप्रकाशेन समयज्ञानम् इत्यादिकं ज्ञानं प्राप्तु शक्यते । एतादृशानि खगोलवीक्षण भवनानि [[देहली]] [[वाराणसी]] [[उज्जयिनी]] नगरेषु अपि सन्ति ।
===रामविलासोद्यानम्===
अल्बर्ट् हाल् म्यूसियम् इत्यपि अस्य अपरं नाम अस्ति । जयपुरनगरे दक्षिणभागे रामविलास- उद्यानवनमस्ति । अत्र अलबर्टहाल् इति सुन्दरः वस्तुसङ्ग्रहालयः क्रिस्ताब्दे १८३३ तमे वर्षे स्थापितः अस्ति । अत्र आभरणानि काष्ठशिल्पानि लोहशिल्पानि, मृन्निर्मितानि वस्तूनि, वेषभूषणानि च सन्ति । एकः मृगालयः अपि अत्र स्थापितः अस्ति । समीपे एव आधुनिकः वस्तुसङ्ग्रहालयः अपि अस्ति ।
अत्र राजस्थानस्य संस्कृतिदर्शकानि नाणकानि लोहपात्राणि हस्तिदन्तेन निर्मितानि वस्तूनि शिलामूर्तयः काष्ठदन्तयुक्तानि शिल्पानि सन्ति ।
===अम्बेरदुर्गम्===
एतत् दुर्गं प्राचीनराजधानी आसीत् ।जयपुरतः ११ किलोमीटरदूरे पर्वतप्रदेशे अम्बेरदुर्गम् अस्ति । प्राचीनकाले एतत् स्थलं महाराजानां राजधानी आसीत् । पर्वतारोहणाय अनेकानि द्वाराणि प्रविश्य पर्वतारोहणं कर्तव्यं भवति । राजा [[मानसिङ्गः]] क्रिस्ताब्दे १५९२ तमे वर्षे एतत् दुर्गं निर्मितवान् । एषः [[अकबरः|अकबरबादशाहस्य]] सेनायां सेनापतिः आसीत् ।
अत्र पर्वतप्रदेशे हरितरक्तशिलाभिः निर्मितानि भवनानि सन्ति । विविधवर्णैः निर्मितः कदलीवृक्षः अतीवसुन्दरः अस्ति । दिवान् ए खास् (अन्तर्भवनं) शीशमहल् इत्यादीनि अपूर्वाणि सन्ति । शिलदेवीमन्दिरम् अपि अतीवसुन्दरम् अस्ति । एतेषां प्रतिबिम्बानि पुरतः स्थिते सरोवरेऽपि दृष्टुं शक्यन्ते । सरोवरमध्ये जलमहल् अस्ति ।
अम्बेरपर्वते गजारोहणपूर्वकं वा पादचारणेन वा पर्वतारोहणं कर्तुं शक्यते । पर्वते स्थितं कनकवृन्दावनं मथुरावृन्दावनमिवास्ति । मन्दिरस्य द्वाराणि छदः च वास्तुशिल्पयुक्तानि सन्ति । समीपे गयटोर् जलमहल् विद्याधरवाटिका इत्यादीनि आकर्षकानि स्थानानि सन्ति । जयपुरनगरे सर्वत्र राजपुत्राणां महाराजानां शिलाप्रतिमाः स्थापिताः सन्ति ।
===गोपालमन्दिरम्===
शीशमहल् समीपे महाकाळीमन्दिरमस्ति । कृष्णशिलामूर्तिः आकर्षणीयास्ति । अमेरपर्वतस्य पश्चात् भागे अधः गिरिधरगोपालमन्दिरमस्ति । परमभक्ता [[मीराबायी]] अत्रैव गिरिधरगोपालरुपेण श्रीकृष्णस्थाराधनां कृतवती । देवालये नर्तनशीलाः वालिकाः, अश्वपाङ्क्तिः गजपङ्क्तिः इत्यादिकं सुन्दरम् अस्ति । गर्भगृहे विष्णोः कृष्णस्य मीराबाय्याः विग्रहाः अतीवसुन्दराः सन्ति ।
जयपुरनगरे जैनमन्दिराणि अपि सन्ति । महावीरमन्दिरं सुन्दरप्राचीनमन्दिरम् अस्ति ।
===नाहरगढ===
जयपुरतः अष्टकि.लो.मीटर् दूरे पर्वतप्रदेशे सुन्दरं दुर्गमस्ति । ५०० पादोन्नतप्रदेशे स्थितम् एतत् ‘जयपुरस्य स्वर्णकिरीटम् ’ इति कथयन्ति । विशेषसमये अत्र दीपालङ्कारं कुर्वन्ति । द्विस्तरे राजगृहे अस्मिन् नवान्तःपुराणि सन्ति । तेषां नाम ”’ललितप्रकाश”’ ”’चन्द्रप्रकाश”’ ”’सूर्यप्रकाश” इत्यादिरूपेण काव्यमयमस्ति । नाहरगडसमीपे सिसोदीयाराज्ञी-उद्यानं, जैगडदुर्गं च स्तः ।
==विमानमार्गः==
जयपुरनगराय [[देहली]] [[मुम्बयी]] [[अहमदाबाद्]] कोलकाता]] [[औरङ्गाबाद्]] इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति
==धूमशकटमार्गः==
[[देहली]]तः पिङ्कसिटिएकसप्रेस् यानम् अस्ति । [[मुम्बयी]]तः चेतकएक्सप्रेस् धूमशकटयानमस्ति । [[चेन्नै]] [[अजमेर्]] इत्यादिनगरेभ्यः साक्षात्सम्पर्कः अस्ति ।
==वाहनमार्गः==
पिङ्कलैन् सिल्वर्लैन वाहनानि अहोरात्रं राजस्थानराज्ये, राजस्थानतः [[देहली]] [[आग्रा]]नगराणां दर्शनाय च सञ्चरन्ति । जयपुरनगरे उत्तमवसतिभोजनादिव्यवस्था अस्ति ।
[[मुम्बयी]]तः ११७६ कि.मी । [[देहली]]तः ३०६ कि.मी । [[आग्रा]]तः २३६ कि.मी । [[अहमदाबाद्]]तः ७०७ कि.मी । प्रवासव्यवस्थापि अस्ति ।
प्रतिवर्षं लक्षाधिकजनाः अस्य नगरस्य दर्शनाय आगच्छन्ति। जयपुरस्य [[आभूषण|आभूषणानि]]
 
[[वर्गः:नगराणि|जयपुर]]
"https://sa.wikipedia.org/wiki/जयपुरम्" इत्यस्माद् प्रतिप्राप्तम्