"जयपुरम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ९८:
जयपुरतः अष्टकि.लो.मीटर् दूरे पर्वतप्रदेशे सुन्दरं दुर्गमस्ति । ५०० पादोन्नतप्रदेशे स्थितम् एतत् ‘जयपुरस्य स्वर्णकिरीटम् ’ इति कथयन्ति । विशेषसमये अत्र दीपालङ्कारं कुर्वन्ति । द्विस्तरे राजगृहे अस्मिन् नवान्तःपुराणि सन्ति । तेषां नाम ”’ललितप्रकाश”’ ”’चन्द्रप्रकाश”’ ”’सूर्यप्रकाश” इत्यादिरूपेण काव्यमयमस्ति । नाहरगडसमीपे सिसोदीयाराज्ञी-उद्यानं, जैगडदुर्गं च स्तः ।
==विमानमार्गः==
जयपुरनगराय [[देहली]] [[मुम्बयी]] [[अहमदाबाद्]] [[कोलकाता]] [[औरङ्गाबाद्]] इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति
 
==धूमशकटमार्गः==
[[देहली]]तः पिङ्कसिटिएकसप्रेस् यानम् अस्ति । [[मुम्बयी]]तः चेतकएक्सप्रेस् धूमशकटयानमस्ति । [[चेन्नै]] [[अजमेर्]] इत्यादिनगरेभ्यः साक्षात्सम्पर्कः अस्ति ।
"https://sa.wikipedia.org/wiki/जयपुरम्" इत्यस्माद् प्रतिप्राप्तम्