"जैसलमेर" इत्यस्य संस्करणे भेदः

(लघु) r2.5.4) (Robot: Modifying zh:贾沙梅尔
No edit summary
पङ्क्तिः १:
{{Infobox settlement
राजस्‍थानप्रदेशाय प्रमुख नगरं अस्‍ति.
| name = Jaisalmer
| native_name =
| native_name_lang =
| other_name =
| nickname = Golden city
| settlement_type = city
| image_skyline = Sand sunes sum rajasthan.JPG
| image_alt =
| image_caption = Sand dunes
| pushpin_map = India Rajasthan
| pushpin_label_position = right
| pushpin_map_alt =
| pushpin_map_caption = Location in Rajasthan, India
| latd = 26.92
| latm =
| lats =
| latNS = N
| longd = 70.9
| longm =
| longs =
| longEW = E
| coordinates_display = inline,title
| subdivision_type = Country
| subdivision_name = {{flag|India}}
| subdivision_type1 = [[States and territories of India|State]]
| subdivision_name1 = [[Rajasthan]]
| subdivision_type2 = [[List of districts of India|District]]
| subdivision_name2 = [[Jaisalmer district|Jaisalmer]]
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| government_type =
| governing_body =
| leader_title = M.L.A.
| leader_name = Chhotu Singh Bhati
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 = 5.1
| elevation_footnotes =
| elevation_m = 225
| population_total = 58286
| population_as_of = 2001
| population_rank =
| population_density_km2 = auto
| population_demonym =
| population_footnotes =
| demographics_type1 = Languages
| demographics1_title1 = Official
| demographics1_info1 = [[Hindi language|Hindi]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
| postal_code_type = [[Postal Index Number|PIN]]
| postal_code = 345 00x
| area_code_type = Telephone code
| area_code = 02992
| registration_plate = RJ 15
| website = {{URL|jaisalmer.nic.in}}
| footnotes =
}}
 
जैसल्मेर् – Island in the sand , poem in sand, fort city इत्यादिभिः नामभिः ख्यातम् अस्ति ।
[[राजस्थानराज्यम्|राजस्थानराज्ये]] उत्तरभागे [[थारमरुभूमिः]] अस्ति । तत्रैव एतत् ऐतिहासिकं सुन्दरनगरं निर्मितमस्ति । पीतशिलाभिः निर्मितानि कलात्मक- भवनानि अत्र सन्ति इति कारणात् स्वर्णनगरी इत्यपि प्रसिद्धम् अस्ति । म्यूसियं नगरं, प्राचीनभवनानां नगरं, महलनगरम् इत्यपि ख्यातम् अस्ति एतत् । अत्रत्यानि वातायनानि सुन्दराणि सन्तीति वातायनानां नागरमित्यपि ख्यातम् अस्ति । अत्र सर्वत्र दुर्गाणि, देवालयाः, राजगृहाणि च द्र्ष्टुं शक्यन्ते ।
क्रिस्ताब्दे ११५६ तमे वर्षे रजपूतरावल् जैसल् महाराजः एतत् नगरं स्वस्य राजधानीं कृतवान् । तदनन्तरम् एतत् नगरम् कलात्मकभवनैः सुन्दरशिल्पैः उत्तमै देवालयैः स्वर्णकान्तियुक्तैः राजभवनैः च विश्वे एव सुन्दरनगरम् इति प्रसिद्धं जातम् अस्ति ।
 
 
[[वर्गः:नगरानि|जैसलमेर]]
"https://sa.wikipedia.org/wiki/जैसलमेर" इत्यस्माद् प्रतिप्राप्तम्