"भैरवरागः" इत्यस्य संस्करणे भेदः

गङ्गाधरः शशिकलातिलकः त्रिनेत्रः सर्पैर्विभू... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
[[हिन्दुस्तानीशास्त्रीयसङ्गीतम्|हिन्दुस्तानीशास्त्रीयसङ्गीतस्य]] आदिमः रागः भवति। अयं भैरवथाटस्य जनकरागः भवति। उत्तराङ्गप्रधानः रागः तथा सम्पूर्णजात्यासहितः रागः भवति। एनं रागं गम्भीरतया यदि गानं क्रियते तर्हि वीररसः उत्पद्यते। ध्रुपद शैल्यां एनं रागं अधिकतया उपयोगं कुर्वन्ति। [[कर्नाटकशास्त्रीयसङ्गीतम्|कर्नाटकशास्त्रीयसङ्गीते]] अस्यैव रागस्य "मायामाळवगौळ" इति नामान्तरम्। सङ्गीताध्ययनस्य आरम्भः अनेनैव रागेण भवति। अस्य रागस्य वादिस्वरः द्वैतः भवति। एवं संवादिस्वरः वृषभः भवति। मध्यमात् वृषभाय मीण्ड(शास्त्रीयभाषा) क्रियते चेत् मनोरञ्जकः रसोत्पत्तिः भवति। हनूमान्
गङ्गाधरः शशिकलातिलकः त्रिनेत्रः सर्पैर्विभूषिततनुः गजकृत्तिवासः।<br>
मतानुसारेण प्रथमप्रहरस्य रागः भवति।
भास्वत्रिशूलकर एष नृमुण्डधारी शुभ्राम्बरो जयति भैरव आदिरागः॥<br>
==श्लोकः==
हिन्दुस्तानि रागः भवति।
"गङ्गाधरः शशिकलातिलकः त्रिनेत्रः सर्पैर्विभूषिततनुः गजकृत्तिवासः।"<br>
"भास्वत्रिशूलकर एष नृमुण्डधारी शुभ्राम्बरो जयति भैरव आदिरागः॥"<br>
आरोहः- स रे ग म प ध नि स
अवरोहः- स नि ध प म ग रे स
पक्कड(छायास्वराः)- म प ध, म प ग म, ग म प, ग म रे स
"https://sa.wikipedia.org/wiki/भैरवरागः" इत्यस्माद् प्रतिप्राप्तम्