"अमृतसर" इत्यस्य संस्करणे भेदः

(लघु) Robot: Adding ne:अमृतसर
No edit summary
पङ्क्तिः १:
{{Infobox settlement
'''अमृतसर''' पंजाबराज्ये विद्यमानं प्रमुखं नगरम् अस्‍ति । अत्र सिखधर्मस्य हरिमन्दिरं स्थापितम् अस्‍ति ।
| name = अमृतसर
| other_name =
| settlement_type = महानगरम्
| image_skyline = Golden Temple India.jpg
| image_alt =
| image_caption = रात्रौ स्वर्णमन्दिरस्य अपूर्वम् दृश्यम्
| nickname =
| map_alt =
| map_caption =
| pushpin_map = India Punjab
| pushpin_label_position = right
| pushpin_map_alt =
| pushpin_map_caption =
| latd = 31.64
| latm =
| lats =
| latNS = N
| longd = 74.86
| longm =
| longs =
| longEW = E
| coordinates_display = inline,title
| subdivision_type = देशः
| subdivision_name = [[भारतम्]]
| subdivision_type1 = [[States and territories of India|राज्यम्]]
| subdivision_name1 = [[पञ्जाबराज्यम्]]
| subdivision_type2 = [[List of districts of India|मण्डलम्]]
| subdivision_name2 =अमृतसरमण्डलम्
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| government_type =
| governing_body =
| leader_title1 = [[Akal Takht]]
| leader_name1 =
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 =
| elevation_footnotes =
| elevation_m =
| population_total = 1132761
| population_as_of = 2011
<!-- There is a separate article for the district, so statistics should be for the municipality only!! -->
| population_rank =
| population_density_km2 = auto
| population_metro = 1183705
| population_metro_footnotes =
| population_demonym =
| population_footnotes =
| demographics_type1 =भाषाः
| demographics1_title1 = Official
| demographics1_info1 = [[पञ्जाबी]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
| postal_code_type = [[Postal Index Number|PIN]]
| postal_code = 143-001
| area_code_type = Telephone code
| area_code = 91 183 XXX XXXX
| registration_plate = PB02
| website = {{URL|www.amritsarcorp.com}}
| footnotes =
}}
 
'''अमृतसर''' पंजाबराज्येपञ्जाबराज्ये विद्यमानं प्रमुखं नगरम् अस्‍ति । अत्र सिखधर्मस्यसिक्खधर्मस्य हरिमन्दिरं स्थापितम् अस्‍ति ।
विश्वे प्रसिद्धम् अमृतसरनगरं पञ्जाबराज्यस्य अपूर्वं स्थानमस्ति । [[पाकिस्तानम्|पाकिस्तानदेशस्य]] सीमायाः समीपे २८ कि.मीटर् दूरे अस्ति । भारतदेशे विद्यमानेषु श्रेष्ठनगरेषु अमृतसरनगरम् अन्यतमम् अस्ति। एतत् नगरं रामदासमहोदयः क्रिस्ताब्दे १५७७ तमे वर्षे निर्मितवान् । अनेके आक्रमणकाराः अत्र आक्रमणं कृतवन्तः । तथापि पुनः एतस्य निर्माणम् अभवत् । इदानीम् एतत् अपूर्वसौन्दर्ययुक्तं, सरोवरे स्थितं सिक्खजनानां पवित्रयात्रास्थलं च अस्ति ।
नगरस्य प्राचीनभागे एतत् मन्दिरमस्ति । सर्वत्र अमृतशिलायाः पादचारणमार्गः निर्मितः अस्ति । हिन्दूजनानां ६८ क्षेत्र समानमिति एतस्य प्रसिद्धिः अस्ति । देवालयस्य बहिर्भागः स्वर्णपत्रैः आवृतः अस्ति । एतदर्थं ४००० किलोमितं स्वर्णम् उपयुक्तमस्ति । एतत् कार्यं [[रणजितसिङ्गः|रणजितसिङ्गमहोदयः]] कारितवान् । सूर्यकिरणैः अतीवप्रकाशमानम् एतत् मन्दिरं बहु सुन्दरं दृश्यते । अस्य प्रतिबिम्बं जले साक्षात् दृष्टुं शक्यते ।
देवालयस्य अन्तः सिक्खधर्मस्य पवित्रग्रन्थस्य ‘[[गुरुग्रन्थसाहेब्|गुरुग्रन्थसाहेबस्य]]’ पुस्तकस्य आराधनं भवति । अस्मिन् ग्रन्थे [[गुरुनानकः|गुरुनानकस्य]] उपदेशः अस्ति । सर्वधर्मीयाः अपि अत्र आगत्य गौरवम् अर्पयन्ति । अस्य पुस्तकस्य उत्सवेषु वैभवेन शोभायात्रा भवति ।
अत्र देवालयस्य समीपे सुन्दरम् उद्यानं , रामगुरियास्तम्भाः, वस्तुसङ्ग्रहालयः च दर्शनीयानि सन्ति ।
अमृतसरनगरे एव अन्यत् दुर्गीयानानामकं स्वर्णमन्दिरमित्यस्ति । सिक्खधर्मीयानां मन्दिरसह्रशमेव एतदपि सरोवरे अस्ति । यात्रिकाः अत्रापि सगौरवम् आगच्छन्ति । एतत् क्रिस्ताब्दे १६ शतके निर्मितमस्ति ।
==विमानमार्गः==
[[देहली]]-श्रीनगरमार्गः
==धूमशकटमार्गः==
[[देहली]]तः अमृतसर ४४७ कि.मी । अमृतसरनगरं प्रति इदानीं लाहोरतः अपि सम्पर्कः अस्ति ।
==वाहनमार्गः==
[[चण्डीगढ]][[लाहोर]][[लुधियाना]][[देहली]]- इत्यादिनगरेभ्यः वाहनसम्पर्कः अस्ति ।
==वसतिः==
 
वासार्थं गोल्डन् टेम्पल् वसतिगृहाणि निश्शुल्कतया सन्ति । अनेकानि उपाहारवसतिगृहाणि अमृतसरनगरे सन्ति । तरन्तरानापवित्रसरोवरः (२३ कि.मी), डेरबाबानानकस्थानं ३२ कि.मी दूरे सन्ति ।
 
 
== जालगवाक्ष: ==
"https://sa.wikipedia.org/wiki/अमृतसर" इत्यस्माद् प्रतिप्राप्तम्