"रजनीशः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ६:
अस्य मूलनाम चन्द्रमोहनः जैन आसीत्। ११ पुत्रेषु प्रथमः पुत्रः आसीत्। आचार्यः रजनीशः [[मध्यप्रदेशराज्यम्|मध्यप्रदेशस्य]], रायसेन जनपदे स्थिते कुचवाडा ग्रामे अजायत। अस्य पितरौ "श्री बाबुलालः सरस्वती जैनश्च" भवतः। तेरापन्थी [[जैनदर्शनम्|जैनधर्मस्य]] अनुयायिकुटुम्बस्थाः आसन्। अस्य किशोरावस्था मातामहस्य गृहे आसीत्। अस्य सप्तमे वयसि मातामहः दिवङ्गतः। समनन्तरं "गाडरवाडा" प्रदेशे पितरौ सह आसीत्।
==आचर्यस्य दश सिद्धान्ताः==
[[चित्रम्:Osho 1972 Birthday seek-index 268 0.26.ogv|thumb|240px| आचार्यस्य मुम्बई नगरस्थ स्वगृहे ११ डिसम्बर १९७२ वर्षे जन्मदिनाचरणम्]] Osho's birthday celebrations at his Bombay residence on 11 December 1972]]
*१ अन्यस्य आज्ञां न पालयन्तु, यावत्पर्यन्तं सा स्वात्मकथिता न भवति।
*२ नास्ति कश्चित् ईशः स्वास्मितापेक्षया।
Line १६ ⟶ १७:
*९ प्रतिक्षणं मरणं प्राप्नोतु, तदा भवान् प्रतिक्षणं नूतनः।
*१० तस्य अन्वेषणं नापेक्षितमेव, सः अत्रैव अस्ति। स्थीयतां दृश्यतां च ।
 
==बाह्यसम्पर्कतन्तुः==
*[http://www.osho.com/ Osho International Foundation website]
"https://sa.wikipedia.org/wiki/रजनीशः" इत्यस्माद् प्रतिप्राप्तम्