"इन्दौर" इत्यस्य संस्करणे भेदः

मध्यप्रदेशे किञ्चनमण्डलम् अस्... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
[[मध्यप्रदेशः|मध्यप्रदेशे]] किञ्चनमण्डलम् अस्ति [[इन्दौरमण्डलम्]] अस्य मण्डलस्य केन्द्रम् अस्ति इन्दौर ।
इन्दौरनगरं पूर्वं होळ्करवंशीयानां राजधानी आसीत् । क्रिस्ताब्दे १७३३ तमे वर्षे राजवाडा इति एतस्य नामनिर्देशः आसीत् । बहु-अट्टात्मकानि भवनानि, राजवंशीयानाम् अध्ययनकेन्द्राणि अद्यापि सन्ति । होळकरवंशीयानां राजगृहमिव अत्र वस्तुसङ्ग्रहालयः समाधयः इत्यादयः दर्शनीयानि स्थानानि सन्ति ।
==विमानमार्गः==
इन्दौरविमाननिस्थानमस्ति । [[देहली]][[मुम्बयी]][[भोपाल]]नगरेभ्यः विमानसम्पर्कः अस्ति ।
==धूमशकटमार्गः==
[[उज्जयिनी]]तः धूमशकटयानसम्पर्कः अस्ति
==वाहनमार्गः==
[[भोपाल]][[झान्सी]] इत्यादिनगरेभ्यः वाहनसम्पर्कः अस्ति । ‘सर्वाटे’ लोकयाननिस्थानतः प्रवासव्यवस्थाः सन्ति ।
 
[[वर्गः:मध्यप्रदेशस्य प्रमुखनगराणि]]
[[bn:ইন্দোর]]
[[bg:Индаур]]
[[ca:Indore (ciutat)]]
[[cy:Indore]]
[[da:Indore]]
[[de:Indore]]
[[es:Indore]]
[[eo:Indaur]]
[[fa:ایندور]]
[[fr:Indore]]
[[ko:인도르]]
[[hi:इन्दौर]]
[[bpy:ইন্দোর]]
[[id:Indore]]
[[it:Indore]]
[[kn:ಇಂದೋರ್]]
[[pam:Indore]]
[[ka:ინდორი]]
[[lt:Induras]]
[[ml:ഇൻ‌ഡോർ]]
[[mr:इंदूर]]
[[nl:Indore]]
[[new:इन्दोर]]
[[ja:インドール (インド)]]
[[no:Indore]]
[[pa:ਇੰਦੌਰ]]
[[pnb:اندور]]
[[pl:Indore]]
[[pt:Indore]]
[[ro:Indore]]
[[ru:Индаур]]
[[simple:Indore]]
[[fi:Indore]]
[[sv:Indore]]
[[tl:Indore]]
[[ta:இந்தோர்]]
[[tr:Indore]]
[[uk:Індаур]]
[[vi:Indore]]
[[war:Indore]]
[[zh:印多尔]]
[[sr:Индор]]
[[en:Indore]]
"https://sa.wikipedia.org/wiki/इन्दौर" इत्यस्माद् प्रतिप्राप्तम्