"रामनगरमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (Robot: Modifying vi:Ramanagara
No edit summary
पङ्क्तिः १:
{{India Districts
|Name = रामनगरमण्डलम्
|Local = ರಾಮನಗರ ಜಿಲ್ಲೆ
|State = कर्णाटकराज्यम्
|Division = [[Bangalore Division]]
|HQ = रामनगरम्
|Map = Karnataka Ramanagara locator map.svg
|Coordinates =
|Area = 3556
|Rain =
|Population = 1030546
|Urban =
|Year = 2001
|Density = 290
|Literacy =
|SexRatio =
|Tehsils =
|LokSabha =
|Assembly =
|Highways =
|Website =
}}
 
 
[[File:Karnataka-districts-Ramanagara.png|thumb|'''कर्णाटके रामनगरमण्डलम्''']]
रामनगरमण्डलं [[कर्णाटक]]राज्ये विद्यमानं किञ्चन मण्डलम् | कर्णाटकराज्ये रामनगरमण्डलं नूतनतया निर्मितं मण्डलम् अस्ति । इतः पूर्वम् एतत् [[बेङ्गलूरुग्रामान्तरमण्डल]]स्य एव भागः आसीत् । क्रि.श.२००७ तमे वर्षे पृथक् मण्डलत्वम् आप्नोत् । रामनगरं तु चीनांशुक(कौशेय)नगरम् (रेश्मेपट्टण) इत्येव प्रसिद्धम् । अत्रत्यं बिडदि औद्यमिककेन्द्रम् अस्ति अत्र सर्वप्रकारैः यन्त्रागारैः औद्योगिकक्रान्तिः सञ्जाता ।
"https://sa.wikipedia.org/wiki/रामनगरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्