"रामनगरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
|Website =
}}
[[FileImage:Karnataka-districts-RamanagaraRamanagaramMap.pngjpg|thumb|'''कर्णाटके right|रामनगरमण्डलम्''']]
 
 
[[File:Karnataka-districts-Ramanagara.png|thumb|'''कर्णाटके रामनगरमण्डलम्''']]
रामनगरमण्डलं [[कर्णाटक]]राज्ये विद्यमानं किञ्चन मण्डलम् | कर्णाटकराज्ये रामनगरमण्डलं नूतनतया निर्मितं मण्डलम् अस्ति । इतः पूर्वम् एतत् [[बेङ्गलूरुग्रामान्तरमण्डल]]स्य एव भागः आसीत् । क्रि.श.२००७ तमे वर्षे पृथक् मण्डलत्वम् आप्नोत् । रामनगरं तु चीनांशुक(कौशेय)नगरम् (रेश्मेपट्टण) इत्येव प्रसिद्धम् । अत्रत्यं बिडदि औद्यमिककेन्द्रम् अस्ति अत्र सर्वप्रकारैः यन्त्रागारैः औद्योगिकक्रान्तिः सञ्जाता ।
==विस्तीर्णता==
Line ३२ ⟶ ३१:
चन्नपट्टणं, रमनगरं, मागडि, कनकपुरं चेति चत्वारि उपमण्डलानि भवन्ति ।
==दर्शानीयानि स्थानानि==
[[Image:Ramanagaram pan.JPG|thumb|left|500px|रामदेवरबेट्टस्य मनोहरदृष्यम्]]
अत्र जानपदलोकः, केङ्गल् मन्दिरम्, दोड्डमलूरु, रामनगरलघुविधानसौधः च सन्ति ।
==क्षेत्राणि==
"https://sa.wikipedia.org/wiki/रामनगरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्