"पुदुच्चेरी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
अत्र ५५विविधभाषाजनाः निवसन्ति । [[आङ्गलभाषा]] , [[फ्रेञ्च्]] , [[तमिळ्]] ,[[मलयाळम्|मलयाळं]] , [[तेलुगु]] राज्यभाषाः सन्ति । सर्वमार्गेषु प्रार्थनामन्दिराणि देवालयाः सन्ति । सहस्रवर्षप्राचीनाः ३२ देवालयाः सन्ति । क्रैस्तप्रार्थनामन्दिराणि प्राचीनानि सन्ति ।
पाण्डिचेरिनगरे १५०० मीटर् दीर्घः मार्गः प्रोमनेड् स्थाने गच्छति । तत्र नौकानिस्थानं युद्धमेमोमोरियल् राजनिवास् , टौनहाल् इत्यादि सन्ति ।
पुदुचेर्यां चत्वारि असंयुक्तानि मण्डलानि विद्यन्ते - पाण्डीचेरी, [[कारैकल्]], [[यानम्]], [[माहे]] च । पाण्डीचेरी कारैकल् च [[तमिळुनाडु]]राज्यस्य भूभागौ विद्येते । [[यानम्]] [[आम्ध्रप्रदेशः।आन्ध्रप्रदेशेआम्ध्रप्रदेशः|आन्ध्रप्रदेशे]] माहे [[केरळम्।केरलभूभागे]] च विद्यते । सम्पूर्णस्य अस्य केन्द्रशासितप्रदेशस्य विस्तारः अस्ति ४९२ चतरस्र कि मी मितः । तस्मिन् पाण्डीचेरीनगरम् - २९३ च कि मी मितं, कारैकल् १६० च कि मी मितं, माहे ९ च कि मी मितम्, यानम् ३० च कि मी मितम् । [[पाण्डीचेरीमण्डलम्|पाण्डीचेरीमण्डले]] १२ लघुभागाः विद्यन्ते । तेषु केचन तमिळुनाडुभूभागेन आवृताः भवन्ति । माहेमण्डलं त्रिभिः भागैः युक्तम् । अत्र ९,००,००० जनाः निवसन्ति ।
 
[[चित्रम्:A sunset at mahi beach.jpg|thumb|माहेसमुद्रतीरम्]]
"https://sa.wikipedia.org/wiki/पुदुच्चेरी" इत्यस्माद् प्रतिप्राप्तम्