"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३५:
उत्तरकाशिमण्डलस्य एतत् प्रमुख स्थलमस्ति । सागरस्तरतः ४२५५ मीटर् उन्नतप्रदेशे एतदास्ति । अत्र पञ्चदश हिमनदीभिः मिलित्वा एका गुहा निर्मितास्ति । एषा गौमुखम् इव दृश्यते इति स्थलस्य नाम गोमुखम् इति आगतम् । भागीरथी नदी अत्र सञ्जाता । अत्र शान्तिः पवित्रता सौन्दर्यं च सहजतया सन्ति । केवलं साहसं कार्यचतुराः एव अत्र गन्तुं शक्यते । अत्र नदीस्नानम् अतीव पुण्यफलदम् इति जननां विश्वासः । अत्र अपाय स्थानाननि बहूनि सन्ति । अत्र नदी वेगेन प्रवहति । अत्र कदाचित् हिमशिलाप्रपातः भवति । रक्षकपुरुषाः अत्र दर्शनं कृत्वा शीघ्रं निवर्तितुं जनान् सूचयन्ति । मार्गगङ्गोत्रीतः ३६ कि.मी. चेद्रितः प्रयाणं कर्तव्यं भवति ।
==[[हिमालयः|हिमालययात्रा]]==
उत्तराञ्चलतः हिमालययात्रा आरब्धा भवति । तदर्थ अनेकानि शीतनिरोधकानि वस्तूनि सङ्ग्रह- जीयानिसङ्ग्रहणीयानि भवन्ति । यात्रायात्राकर्तॄन् कर्तृणा प्रथममेवपूर्वमेव सर्वं सूचयन्ति । हिमालययात्रा अद्भुतास्ति । यावत् पर्यन्तपर्यन्तं यात्रा न समाप्तसमाप्ता न भवति तावत् पर्यन्तपर्यन्तम् अतीव जागरूकतया भवितव्यभवितव्यं भवति । विशेषतः भारतीयानाभारतीयानां हिमालययात्रा अतीव इष्टा अस्ति ।
[[हरिद्वारम्|हरिद्वारं]] [[हृषीकेशः]] च
[[गङ्गानदी|गङ्गानद्याः]] अपूर्वसौन्दर्यं दृश्यते शक्यते । हरिद्वारम् अथवा हरद्वारम् इति प्रख्यातं प्राचीनं पतनमेतत् हरेः पादौ अत्रस्तः इति हरिद्वारम् इति नाम आगतमस्ति । ब्रह्मकुण्डप्रदेशे हरिपादौस्तः अमृतकुण्डं हरिकिपायरि इत्यपि एव कथयन्ति । गङ्गातीरे गङ्गामाता मन्दिरमस्ति लक्ष्मीमन्दिर श्रीराममन्दिर नीलधारा, पावनधाम, दक्ष- प्रजापति मन्दिर इत्यादि दर्शनयानि सन्ति । गङ्गातीरे अनेक गुरुकुलानि सन्ति । अत्रानेक धर्मशालाः सन्ति । गङ्गास्नान अत्र पवित्रकार्यमस्ति । [[हरिद्वारम्|हरिद्वारतः]] १४ कि.मी. दूरे [[ऋषीकेशः |ऋषिकेश]]क्षेत्रमस्ति । अत्र गीताभवनं, स्वर्गाश्रमः , ऋषिकुण्डं, वराहमन्दिरं, त्रिवेणिटट्टः भरतमन्दिरं, शिवानन्दाश्रमः इत्यादीनि सन्ति । लक्ष्मणझूला सेतुद्वारा [[गङ्गा]]याः पारं कर्तुं शक्यते । अगतः [[हिमालयः|हिमालययात्रायाः]] आरम्भः भवति । हरिद्वारहृषीकेशनगरयोः वैशिष्ट्यं [[गङ्गा]] प्रवहति। इतः जनाः परिशुद्धं गङ्गाजलं गृहं नयन्ति । गङ्गानद्याः उभयपाश्वयो: स्नान् घट्टाः निर्भिताः सन्ति ।
==भूमार्गः==
[[देहली]]तः २२० कि.मी. दीर्घमार्गः हरिद्वारं नयति ।
==धूमशकटमार्गः- ==
ऋषिकेशक्षेत्रे धूमशकटनिस्थानम् अस्ति । देहलीतः अनेकानि यानानि सञ्चरन्ति ।
 
"https://sa.wikipedia.org/wiki/उत्तराखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्