"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १२:
उत्तराखण्डः अतीवप्रकृतिरमणीयः प्रदेशः अस्ति। प्रायः राज्यस्य उत्तरभागस्य प्रदेशः [[हिमालयः|हिमालयस्य]] अङ्गप्रदेशः अस्ति। अस्मिन् भागे उन्नतशिखराणि, हिमनद्यश्च विलसन्ति। [[हिमालयः|हिमालयस्य]] सानुप्रदेशः पूर्वम् आकुलारण्यप्रदेशः आसीत् इति। अरण्यविभागस्य यत्नेन अरण्यस्य वृद्धिः जायमाना अस्ति। [[हिमालयः|हिमालयस्य]] परिसरे विविधवन्यजन्तवः आश्रिताः। वन्यजन्तुषु [[व्याघ्रः|व्याघ्राः]], [[चित्रकः|चित्रकाः]], [[हिमचित्रकः|हिमचित्रकाः]] इत्यादयः अत्र आश्रिताः। अमूल्यानि ’सस्यानि’ तथा ’वनस्पतयश्च’ विलसन्त्यत्र। [[भारतम्|भारतीय]]पवित्रतमौ महानद्यौ [[गङ्गा]] [[यमुना]]च उत्तराखण्डस्य [[हिमालयः|हिमपर्वतमूले]] उद्भूते। [[हिमालयः|हिमालयपर्वतश्रेणेः]] दक्षिणे भागे उत्तराखण्डः अस्ति। उन्नतप्रदेशाः हिमेण तथा शिलया च आवृताः सन्ति। ’तेराय्’ तथा गङ्गातीरविस्तृतप्रदेशेषु ’सवान्ना’ शाद्वलः अस्ति। [[नैनिताल्]] जनपदस्य रामनगरे “[[जिम् कार्बेट् राष्ट्रियोद्यानम्]]” अस्ति। चमोलीजनपदे [[पुष्पकन्दरः|पुष्पकन्दरराष्ट्रियोद्यानम्]] [[नन्दादेवी-उद्यानम्|नन्दादेवीराष्ट्रियोद्यानञ्च]] स्तः। [[उत्तरकाशीमण्डलम्|उत्तरकाशीमण्डले]] “गोविन्दपशुराष्ट्रियोद्यानम्” “गङ्गोत्रीराष्ट्रियोद्यानञ्च” स्तः। [[हरिद्वारमण्डलम्|हरिद्वारमण्डले]] “राजाजि राष्ट्रियोद्यानम्” अस्ति।
==प्रवासोद्यमविभागः==
उत्तराखण्डस्य धनादायस्य प्रमुखविभागः प्रवासोद्यमविभागः भवति। सर्वदा अत्र तीर्थयात्रिकाः, पर्वतारोहिसाधकाः, पर्यटकाश्च भवन्ति। [[नैनिताल्]], [[मस्सूरी]], [[अल्मोरा]] तथा [[राणिखेत्]] इत्यादीनि गिरिधामानि प्रसिद्धानि सन्ति। हेमकुण्डस्य "श्वेतपुष्पकन्दरः" तथा [[नन्दादेवी-उद्यानम्|नन्दादेवी राष्ट्रियोद्यानञ्च]] स्तः। विश्वपरम्परास्थानेषु [[नन्दादेवी-उद्यानम्|नन्दादेवी राष्ट्रियोद्यानमपि]] अन्यतमम्। अधिकानां पर्यटकानाम् आकर्षणस्थानम् एतत् ।
 
==धार्मिकक्षेत्राणि==
हैन्दवानां पवित्रतम पुण्यक्षेत्रेषुपवित्रतमपुण्यक्षेत्रेषु कानिचन क्षेत्राणि उत्तराखण्डराज्ये राराजन्ते। तानि [[गङ्गोत्री]], [[यमुनोत्री]], [[केदारेश्वरः|केदारनाथः]], [[बदरीनाथः]](चार् धाम्चारधाम) इति सुप्रसिद्धानि पवित्रतमक्षेत्राणिचपवित्रक्षेत्राणि च भवन्ति। तथैव [[हरिद्वारम्]], [[हृषीकेशः|हृषीकेशौ]] पवित्रक्षेत्रे भवतः। सिक्सिक्खधर्मस्य धर्मस्य “हेमकुण्ड साहेब्”“हेमकुण्डसाहेब्” पुण्यं स्थानं भवति। [[टिबेट्]] [[बौद्धधर्म:|बौद्धधर्मस्य]] बुद्धस्थूपसहितं मिण्ड्रोलिङ्ग पवित्रं स्थानम्मिण्ड्रोलिङ्गपवित्रस्थानम् अत्रैव अस्ति।
 
==[[पुष्पकन्दरः]]==
==कुसुमकन्दरः==
उत्तराञ्चलराज्यं पूर्वम् [[उत्तरप्रदेशराज्यम्|उत्तरप्रदेशस्य]] भागः आसीत् । इदानीं स्वतन्त्रं राज्यम् अस्ति । अत्यन्तं सुन्दरं देवमयराज्यमेतत्राज्यमेतत् । फ्राङ्क् स्मित् इति साहसी एतं प्रदेशम् अन्विष्टवान् । अत्र बहुविधाः पुष्पवृक्षाः सन्ति । एतत्एषः प्रपातंप्रपातः १० कि.मी. दीर्घंदीर्घः २ कि.मी. विस्तृतंविस्तृतः च अस्ति । विश्वे एव एतत्सदृशःएतादृशः निम्नकन्दरः अन्यत्र नास्ति । सागरतीरतः ३३५२ पादोन्नते प्रदेशे एतदस्ति । भारतीयाः विदेशीयाः च बहवः अत्रागच्छुन्तिअत्र आगच्च्छन्ति । जूनमासतः सप्तम्बरमासपर्यन्तम् अत्रागन्तुमअत्र आगन्तुं योग्यः समयःकालः अस्ति । शीतकाले अतीव शैत्यं भवति ।
===भूमार्गः गोविन्दघाटताः===
गोविन्दघाटतः गङ्गरिया २४.कि.मी. दूरे अस्ति ।
==[[नैनिताल्]]==
==नैनितालः==
कुमाहिल् प्रदेशे स्थितं सुन्दरं गिरिधाम एतत् उत्तराञ्चलराजस्यउत्तराञ्चलराज्यस्य कञ्चनकिञ्चन नगरम् । नैनिताल् इत्यस्य देवतायाः नेत्रम् इत्यर्थः । नैनादेवीतः नैनिताल् इति नाम आगतमआगतम् अस्ति । अत्र ६० सरांसि सन्ति । अतः सरसः मण्डलम् इति च एतमनगरम्एतत् नगरम् कथयन्ति । नैनिताल् नगरे स्थिताःस्थितानि सरोवराःसरोवराणि भी ताल् , नौकुट्चिय् इत्यादि । अत्र नौकाविहारः मीनग्रहणमीनग्रहणम् इ- त्यादिइत्यादिकम् अतीव अतीवाकर्षिकाणिआकर्षकाणि सन्ति । नैनिताल् प्रदेशे मेघाच्छादितशिखराणि सरोवराःसरोवराणि श्रुणावृतप्रदेशाःतृणावृतप्रदेशाः अरण्यानि सम-समतलभूमिः तलानि अतीवसुन्दराणि सन्ति । अतः एतं प्रदेशं A Jewel among the Tourist Places इति यात्रिकाः सगौरवं कथयन्ति । बहुकालापर्यन्तम् एतत् गिरिधाम आहृष्टमेवासिताअदृष्टमेव शिवालिकआसीत् पर्वतश्रेणि , पर्वतःशिवालिकपर्वतश्रेणिः , प्रपातानि पर्वताः, सर्वाणिप्रपाताः अपि ६०००मनोहराणि पाडोभत प्रदेशे स्थितानि अपूर्वाणि इति अनन्तर ज्ञातम भवत्सन्ति । ब्यारन् इति अधिकारी मार्गभ्रष्टः अत्रगत्यअत्र अपूर्वतआगत्य प्रदेशअपूर्वप्रदेशं हृष्टवादृष्ट्वा सन्तुष्टः अभवत् । अनन्तरअनन्तरं यूरोप्यन्यूरोपियन् जनाः अगत्रतवन्तःअत्र आगतवन्तः । सा.श.१८४१तमे काले एषः लघुग्रामः आसीत् । इदानी विश्वे प्रसिद्धं नगरम् अस्ति । नगरस्य प्रमुखम् आकर्षणं पन्तमार्गः अस्ति । नगरदर्शनार्थ २६३१ पाडोभते प्रदेशे स्थितं वीक्षणस्थानं नैनिपीक् इति नगरे किञ्चिन क्याटर्पिल्लर् इति धूमशकटयानं नगरदर्शनार्थम् अस्ति । अनेन सञ्चारः बालानाम् अतीव हर्षदायकः अस्ति । नैनितालनगरे किञ्चन पक्षिधाम अपि अस्ति । शतशः विविधाः परिणःपक्षिणः अत्र दर्शनीयाः सन्ति । नैनितालतः पश्चिमे रामनगरम् इति स्थले राष्ट्रीयोद्यानंराष्ट्रियोद्यानं कार्बेट्न्याशनल्जिम् कार्बेट् न्याशनल् पार्क् अस्ति । अत्र भल्लूकाः व्याघ्राः गजाः इत्यादयः प्राणिनः सन्ति । समीपे शणीखेत्राणीखेत् अलमोराअल्मोरा इत्यादीनि गिरिधामनि सन्ति । धूमश्कटमार्ग
===मार्ग: - ===
३६ कि. मी. दूरे कतगोण्ड धूमशकटस्थानम्कतगोण्डधूमशकटस्थानम् अस्ति । भूमार्गः अपि उत्तमः अस्ति । पन्तनगर इति समीपस्थं विमाननिस्थानं भवति । अत्र कुमान्कुमांव् विकास् मण्डलनिगमः अत्र प्रवासव्यवस्थानं करोति । वासभोजनव्यवस्थार्हंवासभोजनव्यवस्थार्थम् अतिथिगृहणि अनेकानि सन्ति । [[देहली]]तः २२२ कि. मी. दूरे अलयेरातःअल्मोरातः ६६ कि.मी. दूरे अस्ति ।
==[[जिम् कार्बेट् राष्ट्रियोद्यानम्]]==
==कार्बेट् न्याशनल् पार्क्==
उत्तराञ्चलराजस्य नैनिताल् पौरी मण्डलयोःनैनितालपौरीमण्डलयोः भागः एषः अभयारण्यमेव ५२३ चतुरस्र५२३चतुरस्र कि.मी. अस्ति । कुमान्कुमाम्व् पर्वतप्रदेशे शामगङ्गारामगङ्गा नदी प्रवहति । एतत् रक्षितारण्यं सा.श.२१३५१९३५ तमे वर्षे घोषितमस्ति । प्रख्यातः मृगयविदारिमृगयाविहारी मृगयाप्रियः लेखकः जिजिम् कार्बेट् कदाचित् अनेकजनान् व्याघ्रेभ्यः रक्षितवान् । नरभक्षकव्याघ्राणां जीवनविषये अध्ययनं कृत्वा पुस्तकं Man eaters of kumaon लिखितवान् । अतः एवाएव अरण्यस्यअरण्यं प्रति तस्य नाम एवम् आगतम् अस्ति । अस्य राष्ट्रीयोद्यानस्यराष्ट्रियोद्यानस्य Tiger Country इत्यपि नाम अस्ति । अत्र किञ्चन पक्षिधाम अपि अस्ति । मृगाः वनप्राणिनः व्याघ्राः गजाः भल्लूकाः अत्र सन्ति । पक्षिणःअत्र विविधाः अत्रपक्षिणः सन्ति अतः खगवीक्षकस्वर्गः (Bird Watcher’s Paradise) इति कथयन्ति ।
===धूमशकटमार्गः - ===
समीपे रामनगरम् इति स्थाने धूमशकटनिस्थनम्धूमशकटनिस्थानम् अस्ति ।
===भूमार्गः===
[[देहली]]तः २१० कि.मी. साधुभूमार्गःऋजु-भूमार्गः अस्ति ।
==डेह्राडून्==
प्रवासीजनाःप्रवासिजनाः एतं प्रदेशं दृष्टुम्द्रष्टुम् इतः मस्सूरिप्रदेशंमस्सूरीप्रदेशं गन्तुं च अत्रागच्छन्तिअत्र आगच्छन्ति । अत्यन्तम् उत्तमं खगवीक्षणस्थानम् अस्ति । अस्य कारणम् तु तत्र विद्यमानम् अरण्यसंशोधनकेन्द्रं विश्वे एव प्रथमम् अस्ति । अत्र एव भारतीयसर्वेक्षणविभागस्य केन्द्रम् (सर्वे आफ् इण्डिया) अस्ति । इतः ८ कि.मी. दूरे चोरगुहा (राबर्सकेव्) इति स्थलम् अपूर्वमस्ति । सर्वतः भव्यानि अरण्यानि पर्वतप्रदेशाः नदीतीरप्रदेशाः च अस्माकं मनः आकर्षन्ति । जलमत्रअत्र जलं किश्चिदूरं गुप्तगामीनी गत्वाभूत्वा पश्चात् दूरे निर्झरिणीरूफेणफेनरूपेण बहिरणच्छुतिबहिरागच्छति । समीपे १४ कि.मी. दूरे उष्णजलनिर्झरिण्यः सहस्रधारःसहस्रधारा इति स्थले सन्ति । मालस्ति मृगवनम् आकर्षकम् अस्ति ।
===मार्गः ===
[[हरिद्वारम्|हरिद्वारतः]] ५६ कि.मी. ।
===धूमशकटमार्गः===
डून् उन्न्एक्सप्रेस्एक्सप्रेस् , मस्सूरि मस्सूरी एक्सप्रेस् तः डेह्राडून् पर्यन्तं गन्तुं शक्यते । वासार्थं सुव्यवस्था अस्ति ।
==मसूमुस्सोटिपर्वतधाम==
==मुस्सोटिपर्वतधाम==
अत्र अतीव सुन्दरपर्वतशिखराणि सन्ति । एतत् विनोदविहारस्य स्थानम् । [[हिमालयः|हिमालयशिखराणि]] अत्र गोचरी भवन्ति । इतः ११ कि.मी.दूरे केम्प्रीफालस् भरफालस् स्तः । अत्युन्नतं स्थानं डिपोर्डिल् इत्यस्ति । लालतिलः इत्यपि एतम् स्थानं कथयन्ति । सागरस्तरतः २००० मीटर् उन्नतप्रदेशोऽयं क्यामलस् बाक्स् , अथवा गन् हिल् अतीवोन्नतम् अन्यत् स्थानं नास्ति । अत्र शिखरपर्यन्तं गन्तुं विद्युच्चालिततन्त्रीस्यन्दनव्यवस्था अस्ति । लाक् मण्ड्ल् ३५ कि.मी. स्थले शिवदेवालयः अस्ति । अत्रैव [[कौरवाः]] [[पाण्डवाः|पाण्डवान्]] लाशागेहे दग्धुं प्रयत्नं कृतवन्तः इति [[महाभारतम्|महाभारते]] उल्लिखितम् । सहस्रधारस्थले ९ मीटर् उन्नतः कश्चन जलपातः अस्ति । अत्रत्यं जलं गन्धकमिश्रितम् अतः स्नानेन आरोग्यवर्धनं भावति इति विश्वासः । मार्ग डेह्राडूनः २२ कि.मी. दिल्लि सहरानपूर- डेह्राडून् मार्गः । वासार्थमत्र उत्तम वसति गृहणि सन्ति ।
==घर्वाल्[[हिमालयः]]==
"https://sa.wikipedia.org/wiki/उत्तराखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्