"उत्तराखण्डराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४३:
डेह्राडूनतः २२ कि.मी. [[देहली]]-सहारनपूर- डेह्राडून् मार्गः । वासार्थमत्र उत्तमवसतिगृहणि सन्ति ।
==[[गढवाल् हिमालयः]]==
गढवाल् [[हिमालयः]] [[उत्तराखण्डराज्यम्|उत्तराखण्डप्रदेशस्य]] सुन्दरं स्थलम्। [[उत्तराखण्डराज्यम्|उत्तराञ्चलराज्यमेव]] पर्वतानाम् स्थानमस्ति । अत्र पर्वतेषु सदा तुषारावृतं दृश्यं द्रष्टुं शक्यते। प्रपातेषु सदा शीतलं जलं प्रवहति। तृणावृतानि समतलानि आकर्षकानि भवन्ति। गढवालप्रदेशस्य विस्तारः ५००० चतुरस्रकि.मी. अस्ति। अत्रैव [[चमोलीमण्डलम्|चमोली]], [[पौरिगढवालमण्डलम्|पौरिगढवाल्]], [[टिहरीगढवालमण्डलम्|टिहरीगढवाल्]], [[देहरादूनमण्डलम्|देहरादून्]] च मण्डलानि सन्ति। गढवाल् प्रवासिजनानां स्वर्गमिति कथयन्ति। अत्र यात्रा साहसिकानामेव साध्या। पर्वतारोहिणाम् उत्साहः भवति। जलक्रीडासु जनाः मग्नाः भवन्ति। "रिवर् राप्टिङ्ग्" , "मौण्टन् बैकिङ्ग्" इत्यादीनि जनानां प्रियाणि भवन्ति। पर्वतशिखरेषु [[त्रिशूल्]], [[कामेट्]], [[धुनगिरि]] इत्यादीनि अतीव प्रसिद्धानि सन्ति। [[नन्दादेवी]] अत्युन्नतः पर्वतः अस्ति। अत्र कठिनशिलारोहणं साहसिकानां प्रियं भवति। तुषारावृतप्रदेशे धावनमपि अत्र साहसीजनानाम्साहसप्रियाणाम् इष्टं भवति। [[मसूरी]] इवात्रापि अतीव शैत्यं भवति।
[[हृषीकेशः]], [[अल्मोरा]], [[राणिखेत्]], [[मसूरी]], [[यमुनोत्री]], [[केदारेश्वरः|केदारनाथः]], [[बदरीनाथः]] च अत्रैव समीपे विद्यमानानि क्षेत्राणि। प्रतिक्षेत्रेषु सहस्राधिकाः जनाः दर्शनं प्राप्नुवन्ति।
===मार्गः===
देहरादून्===[[देहराडून्]] गढवाल् हिमालयस्य प्रवेशाय प्रवेशद्वारम्।प्रवेशद्वारम्==
मुस्सोरि[[मसूरी]] अतिशीतलं स्थानं तत्रस्थानम् अस्ति । [[हिमालयः|हिमालये]] [[यमुनानदी|यमुनानद्याः]] जन्मस्थानं [[यमुनोत्री]] [[हरिद्वारम्|हरिद्वारतः]] २६ कि.मी. दूरेऽस्ति । निबिदारण्येनिबिडारण्ये एषःएतत् सरो- वरःसरोवरम् अस्ति । अत्र विविधाः मीनाः सन्ति । मीनानां गृहणंग्रहणं जनानाम् आनन्ददायिनी क्रीडा भवति । एतस्मिन् स्थाने किञ्चन सुन्दरं पक्षिधाम अपि अस्ति । कारिपास् साहसी जनानां प्रियं स्थानमस्ति । अनेकविधाः (ग्लोशियर्ग्लेषियर्) हिमप्रवाहाः साहसिनाम् अवरोधं जानयन्ति । अत्रैव [[हेमकुण्डः]], कुसुमकन्दरः[[पुष्पकन्दरः]], दूपकुण्ड, इति सरांसि सन्ति । अत्र सर्वत्र पर्वतारोहणं कर्तुं शक्यते । पिण्डारि [[पिण्डारी]]हिमप्रवाहस्य स्खलनदृश्यम् अतीव वैभवयुतं भवति । [[बदरीनाथः|बदरीनाथ]]क्षेत्रं [[हृषीकेशः|हृषीकेशतः]] २९ कि.मी. दूरे अस्ति । सागरस्तरतः १०१४ पादपरिमितोन्नते स्थले एतत् स्थानमस्ति । गङ्गाभागीरथ्योः[[गङ्गा]][[भागीरथी|भागीरथ्योः]] सङ्गमस्थानं [[देवप्रयागः]] इति प्रसिद्धःप्रसिद्धम्गङ्गामन्दाकिन्योः[[गङ्गा]][[मन्दाकिनी|मन्दाकिन्योः]] सङ्गमः [[रुद्रप्रयागः]] इति ख्यातः । कर्णगङ्गागङ्गयोः[[कर्णगङ्गा]][[गङ्गा|गङ्गयोः]] सङ्गमस्थानसङ्गमस्थानं [[कर्णप्रयागः]] इति प्रसिद्धःप्रसिद्धम् । [[विष्णुप्रयागः]] [[नन्दप्रयागः]] इति अन्यपुण्यसङ्गमस्थानानि अत्र सन्ति जनाः सर्वदाअत्र जनाः स्नानं कुर्वन्ति । देवालयस्य अग्रे [[अलकनन्दानदी]] प्रवहति । देवालये नारायणस्य सुन्दरासुन्दरी लघु मूर्तिरस्ति । अत्रापि शीतले स्थले उष्णजलस्थाननिउष्णजलस्थानि सन्ति । एतानि स्नानयोग्यानि सन्ति । एतत् स्थानं तप्तकुण्डमिति प्रसिद्धम् । सूर्यकुण्डेऽपि उष्णजलमस्ति । अत्र स्नानेन देहायासः विगतः भवति इति जनविश्वासः ।
==[[केदारनाथः]] पौराणिकपावित्र्यम्==
नरनारायणमन्दिरस्य गोपुरं स्वर्णनिर्मितमस्ति । ४५ पादपरिमितोन्नतप्रदेशे गर्भगृहे सिंहासनस्योपरि शालग्रामशिलायाः पूर्वाभिमुखः श्रीनारायणविग्रहः अस्ति । योगमुद्रास्यितःयोगमुद्रास्थितः किरीटधारी पद्मासनस्थः बदरीनाथस्यबदरीनाथः अस्ति। अत्रअस्मिन् क्षेत्रेस्थाने स्थितस्थितं शिवक्षेत्रशिवक्षेत्रं ब्रह्मकपालःब्रह्मकपालनाम्ना इति कथयन्तिनिर्दिश्यतेवेदव्यासमहर्षीः[[वेदव्यासः|वेदव्यासमहर्षिः]] अत्र स्थितवान् । श्री [[शङ्कराचार्यः]] अत्रैव स्थित्वा भाष्यभाष्यग्रन्थान् ग्रन्था रचितवन्तःरचितवान्श्रीममन्धवाचार्याःश्रीमन्मद्वाचार्यः बदरीनाथे एव समाधिस्याःसमाधिस्थः अभवत् इति जनानां अभवन्विश्वासः । महर्षिः श्री [[वेदव्यासः]] [[महाभारतम्]] अत्रैव रचितवान् [[गणपतिः]] अत्रैव तत् लिखितवान् इति विश्वासः। वेदव्यासेन अष्टदशपुराणानिअष्टादशपुराणानि अपि अत्रैव प्रणीतानि । बदरिकाश्रमतः अष्ट किअष्टकि.मी. दूरे ४०० पादपरिमितोन्नत्यात्पादपरिमितोन्नतात् स्थानात् पतता जलेन सुन्दरजलपातः निर्मितः। अस्य नाम वसुधारा जलपातः इति । [[ऋषिकेशःहृषीकेशः|ऋषिकेशतःहृषीकेशतः]] रुद्रप्रयागपर्यन्तम् आगत्य अग्रे [[केदारनाथः|केदारनथक्षेत्रं]] गन्तुं शक्यते । एतत् ऋषिकेशतःहृषीकेशतः २४० कि.मी. दूरेऽस्ति । सर्वतः हिमाच्छुदितानिहिमाच्छादितानि गिरिशिखराणि सन्ति । [[केदारनाथः|केदारनाथप्रदेशं]] रुद्रहिमालयः इति कथयन्ति । सुमेरुपर्वतः गन्धमादनगिरिः च असैवअस्यैव भागौ स्तः । [[केदारनाथः|केदारनाथक्षेत्रं]] [[द्वदशज्योतिर्लिङ्गानिद्वावदशज्योतिर्लिङ्गानि|द्वादशज्योतिलिङ्गक्षेत्रेषु]] अन्यतमम् अस्ति । नरनारायणानां प्रार्थनया [[शिवः]] अत्र ज्योतिलिङ्गरूपेणज्योतिर्लिङ्गरूपेण स्थितवान् इति [[शिवपुराणम्|शिवपुराणे ]] अस्ति । एतत् हैन्दवानां परमपवित्रं श्रद्धाकेन्द्रम् । केदारनाथस्य समीपंसमीपे मन्दाकिनिनद्याःमन्दाकिनीनद्याः उगमस्थानमस्ति । [[केदारनाथः| केदारनाथस्य]] क्षेत्रं सागरस्तरतः ११७०० पादपरिमितौन्नत्ये स्थले अस्ति । केदारनाथमन्दिरे बृहच्छिला एव शिवलिङ्गमिति आराध्यते। [[गौरीकुण्डः]] इति पवित्रजलवापी अस्ति । श्री[[शङ्कराचार्यः]] केदारनाथक्षेत्रे कैवल्यम् अवाप्नोत् । एतत् स्थलं भक्ताना यात्रास्थलं , प्रकृतिप्रियाणां साहसिनामपिसाहसप्रियाणां एतत् प्रियं दर्शनीयस्थानम् ।
===भूमार्गः - ===
डेह्राडूनतः [[बदरीनाथः|बदरीनाथक्षेत्रं]] ३३६ कि.मी. जोषिमठः १८७ कि.मी. दूरे च भवतिभवतः । वाहनैः गन्तुं शक्यते किन्तु पर्वतकन्दरप्रदेशः इति कारणेन जागरितैःजागरूकैः भावयम्भाव्यम्
==[[अल्मोरा]]==
==अलमोरः==
[[हिमालयः|हिमालयपर्वत]]श्रेण्यां स्वर्गमिव प्रकाशामानं गिरिधाम अलमोरःअल्मोरा । एतत् गिरिधाम दर्शकानां स्वर्गः इति ख्यातमस्ति । अत्र कन्दराः पर्वतशिखराणि नद्यः (रामगङ्गा, कोशी) सर्वाणि दिव्यानि भव्यानि च सन्ति । अत्र समतले वाटिकाः सन्ति । पर्वतारोहिणां प्रियं स्थानमस्ति । अलमोरतःअल्मोरातः कारूददेवि मन्दिरपर्यन्तं जनाः आरोहणं कुर्वान्ति । स्वामिविवेकानन्दः[[स्वामी विवेकानन्दः]] इतः एव भारतयात्राम् आरब्धवान् इति इतिहासः। [[उत्तरप्रदेशराज्यम्उत्तराखण्डराज्यम्|उत्तरप्रदेशराज्यतःउत्तराखण्दराज्यतः]] कुमान्कुमांव् ट्रान्सपोर्ट् इति संस्था प्रवासव्यवस्थां करोति । स्वयं वाहनैः अपि गन्तुं व्यवस्या अस्ति।शक्यते।
===वाहनमार्गः – मधुरा बरौलि===
[[मथुरा]]-[[बरेली]]-कोतगोण्ड-अलमोरअल्मोरा – [[देहली]]-पन्तनगरपन्तनगरम्-अलमोरःअल्मोरा इति वाहनमार्गः अस्ति । कतगोण्डतः ९० कि.मी. दूरं भवति । अलमोरस्थले वसतिअल्मोरानगरी गृहणिवसतिगृहणि सन्ति ।
==गौमुखम्==
उत्तरकाशिमण्डलस्य[[उत्तरकाशीमण्डलम्|उत्तरकाशीमण्डलस्य]] एतत् प्रमुख स्थलमस्तिप्रमुखस्थलमस्ति । सागरस्तरतः ४२५५ मीटर् उन्नतप्रदेशे एतदास्तिएतदस्ति । अत्र पञ्चदश हिमनदीभिः मिलित्वा एका गुहा निर्मितास्ति । एषा गौमुखम् इव दृश्यते इति स्थलस्य नाम गोमुखम् इति आगतम् । भागीरथी नदी अत्र सञ्जाता । अत्र शान्तिः पवित्रता सौन्दर्यं च सहजतया सन्ति । केवलं साहसं कार्यचतुराः एव अत्र गन्तुं शक्यतेअस्ति । अत्र नदीस्नानम् अतीव पुण्यफलदम् इति जननां विश्वासः । अत्र अपाय स्थानाननिस्थानानि बहूनि सन्ति । अत्र नदी वेगेन प्रवहति । अत्र कदाचित् हिमशिलाप्रपातः भवति । रक्षकपुरुषाः अत्र दर्शनं कृत्वा शीघ्रं निवर्तितुं जनान् सूचयन्ति । मार्गगङ्गोत्रीतः
===मार्गः===
[[गङ्गोत्री]]तः ३६ कि.मी. चेद्रितः प्रयाणं कर्तव्यं भवति ।
==[[हिमालयः|हिमालययात्रा]]==
उत्तराञ्चलतः हिमालययात्रा आरब्धा भवति । तदर्थ अनेकानि शीतनिरोधकानि वस्तूनि सङ्ग्रहणीयानि भवन्ति । यात्राकर्तॄन् पूर्वमेव सर्वं सूचयन्ति । हिमालययात्रा अद्भुतास्ति । यावत् पर्यन्तं यात्रा समाप्ता न भवति तावत् पर्यन्तम् अतीव जागरूकतया भवितव्यं भवति । विशेषतः भारतीयानां हिमालययात्रा अतीव इष्टा अस्ति ।
==[[हरिद्वारम्|हरिद्वारं]] [[हृषीकेशः]] च==
[[गङ्गानदी|गङ्गानद्याः]] अपूर्वसौन्दर्यं दृश्यतेद्रष्टुं शक्यते । हरिद्वारम् अथवा हरद्वारम् इति प्रख्यातं प्राचीनं पतनमेतत् हरेः पादौ अत्रस्तःअत्र स्तः इति हरिद्वारम् इति नाम आगतमस्ति । ब्रह्मकुण्डप्रदेशे हरिपादौस्तःहरिपादौ स्तः अमृतकुण्डं हरिकिपायरिहरि की पायरि इत्यपि एव कथयन्ति । गङ्गातीरे गङ्गामाता मन्दिरमस्ति लक्ष्मीमन्दिर श्रीराममन्दिरलक्ष्मीमन्दिरं श्रीराममन्दिरं नीलधारा, पावनधाम, दक्ष- प्रजापति मन्दिर इत्यादिदक्षप्रजापतिमन्दिरम् दर्शनयानिइत्यादिदर्शनीयानि सन्ति । गङ्गातीरे अनेक गुरुकुलानि सन्ति । अत्रानेक धर्मशालाःअत्रानेकधर्मशालाः सन्ति । गङ्गास्नानगङ्गास्नानम् अत्र पवित्रकार्यमस्ति ।
[[हरिद्वारम्|हरिद्वारतः]] १४ कि.मी. दूरे [[ऋषीकेशःहृषीकेशः |ऋषिकेशहृषीषिकेश]]क्षेत्रमस्ति । अत्र गीताभवनं, स्वर्गाश्रमः , ऋषिकुण्डं, वराहमन्दिरं, त्रिवेणिटट्टःत्रिवेणिघट्टः भरतमन्दिरं, शिवानन्दाश्रमः इत्यादीनि सन्ति । लक्ष्मणझूला सेतुद्वारा [[गङ्गा]]याः पारं कर्तुं शक्यते । अगतःइतः [[हिमालयः|हिमालययात्रायाः]] आरम्भः भवति । हरिद्वारहृषीकेशनगरयोः वैशिष्ट्यं [[गङ्गा]] प्रवहति। इतः जनाः परिशुद्धं गङ्गाजलं गृहं नयन्ति । गङ्गानद्याः उभयपाश्वयोउभयपार्श्वयो: स्नान् घट्टाःस्नानघट्टाः निर्भिताःनिर्मिताः सन्ति ।
==भूमार्गः==
[[देहली]]तः २२० कि.मी. दीर्घमार्गः हरिद्वारं नयति ।
==धूमशकटमार्गः==
ऋषिकेशक्षेत्रेहृषीकेशक्षेत्रे धूमशकटनिस्थानम् अस्ति । देहलीतः अनेकानि यानानि सञ्चरन्ति ।
 
"https://sa.wikipedia.org/wiki/उत्तराखण्डराज्यम्" इत्यस्माद् प्रतिप्राप्तम्