"मलयाळम्‌" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (रोबॉट: ur:ملیالم की जगह ur:ملیالم زبان जोड़ रहा है
No edit summary
पङ्क्तिः १:
'''मलयाळम्‌''' भारतीयभाषासु अन्यतमा या च केरलराज्ये अधिकतया उपयुज्यते । [[भारतम्|भारते]] अधिकृततया सूचितासु २२ भाषासु अन्यतमा । केरलराज्यस्य, लक्षद्वीपस्य, पुदुचेर्याः च राज्यभाषा विद्यते । इयं [[द्रविडभाषा]]परिवारस्‍य काचित् भाषा ।
 
'''मलयाळम्‌''' [[द्रविड-भाषा]]परिवारस्‍य काचित् भाषा। [[केरळ]]देशे जना: मलयाळभाषया वदन्ति । ४,००,००,००० जनाः अनया भाषया सम्भाषन्ते । इयं भाषा तमिलुनाडुराज्यस्य नीलगिरि-कन्याकुमारी-कोयम्बत्तुरुमण्डलेषु, कर्णाटकस्य दक्षिणकन्नड-मङ्गलूरु-कोडगुमण्डलेषु च उपयुज्यते ।
"https://sa.wikipedia.org/wiki/मलयाळम्‌" इत्यस्माद् प्रतिप्राप्तम्