"अद्वैतवेदान्तः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२:
* ज्ञानं स्वयं प्रकाशं भवति। परप्रकाशः न भवति। अतः ज्ञानं स्वतःप्रमाणं भवति।
* अद्वैते प्रत्यक्षादि ६ प्रमाणानि सन्ति।
* नानात्व भावनया संसारीभवति। ब्रह्मात्मैक्यज्ञानेन[[ब्रह्मा]]त्मैक्यज्ञानेन मुक्तः भवति।
*ब्रह्मसाक्षात्कारः एव मोक्षः। मोक्षः कर्मणः असाध्यः। कर्म उत्पाद्यः, आप्य, विकार्यम् च भवति। मोक्षस्तु अनुत्पाद्यः,अनाप्य, अविकार्यञ्च भवति।
* निष्कामकर्म चित्तशुद्धिकरणे साहायकं भवति। निष्कामकर्मणे कर्मबन्दः न भवति।
"https://sa.wikipedia.org/wiki/अद्वैतवेदान्तः" इत्यस्माद् प्रतिप्राप्तम्