"लखनौ" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding ms:Lucknow, Lucknow
No edit summary
पङ्क्तिः ८:
| native_name_lang =
| other_name =
| settlement_type = Metro cityमेट्रोनगरम्
| image_skyline = Lucknow places.jpg
| image_alt =
पङ्क्तिः २४:
| subdivision_type = Country
| subdivision_name = {{flag|भारतम्}}
| subdivision_type1 = [[States and territories of India|Stateराज्यम्]]
| subdivision_name1 = [[उत्तरप्रदेशः]]
| subdivision_type2 = [[List of districts of India|Districtमण्डलम्]]
| subdivision_name2 = [[लखनौमण्डलम्]]
| established_title = <!-- Established -->
पङ्क्तिः ५०:
| population_demonym =
| population_footnotes =
| demographics_type1 = Languagesभाषाः
| demographics1_title1 = Officialअधिकृताः
| demographics1_info1 = [[हिन्दी]], [[उर्दु]]
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +5:30
| postal_code_type = [[Postal Index Number|PINपिन्]]
| postal_code = 226 xxx
| area_code_type = Telephone code
पङ्क्तिः ६६:
}}
 
च्
'''लक्ष्मणपुरम्''' अथवा '''लखनौ'''नगरम् [[उत्तरप्रदेशः|उत्तरप्रदेशस्य]] राजधानी अस्‍ति। अत्र बहूनि दर्शनीयानि स्थानानि सन्ति।
प्राचीननगरमेतत् औधनवाबवंशीयानां राजधानी आसीत् । अस्मिन् नगरे अनेकानि वास्तुशिल्पानि अपूर्वाणि सन्ति । बारां इमाम्बट (१७८४) स्थले उन्नतानि गोपुराणि सन्ति । अस्मात् विशिष्टभवनात् लखनौनगरस्य दर्शनं कर्तुं शक्यते ।
महम्मद अलिषह क्रिस्ताब्दे १८३७ वर्षे स्वस्य मृतस्मारकस्थानं निर्मितवान् । ताजमहल् सद्रृशमेतत् अत्र अनेकानि गोपुराणि कलशानि सन्ति । ६७ मीटर् उन्नतं घटीयन्त्रगोपुरमस्ति । पुरतः चित्रकलासङ्ग्रहालये औधनवाबानां भावचित्राणां सङ्ग्रहः अस्ति ।
लखनौसमीपे [[गोमती]]नदीतीरे लक्ष्मणतिला , कैसट्बाग् आर्कीयालाजिकल् म्यूसियं, बनारसीबाग्, स्टेट् म्यूसियं , मृगालयः इत्यादीनि दर्शनीयानि स्थानानि सन्ति ।
 
 
लक्ष्मणपुरं नगरं आधुनिककाले लखनौ (लखनऊ) नाम्ना प्रसिद्घम्।
"https://sa.wikipedia.org/wiki/लखनौ" इत्यस्माद् प्रतिप्राप्तम्