"रावणः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (रोबोटने अन्य भाषाएँ बढाई: or:ରାବଣ
No edit summary
पङ्क्तिः १:
[[चित्रम्:Ravana.jpg|thumb|200px|लङ्केशः रावणः]]
'''रावणः''' [[रामायणम्|रामायणस्य]] काचित् विशेषभूमिका । लङ्काधिपः एषः प्राचीनभातेतिहासगतःप्राचीनभारतेतिहासगतः विशिष्टपुरुषः । प्राचीनकालस्य एव वर्णसङ्करः । अस्य पिता ब्राह्मणः विश्वावसुः माता रक्षसकुलसभूतारक्षसकुलसम्भूता कैकसा । रावणः ब्रह्माणमधिकृत्य दशसहस्रवर्षाणि यावत् तपस्याम् आचरति। विशिष्टं वरमेकं प्राप्नोति च यत् देवताभ्यः अथवा अन्येभ्यः शक्तिभ्यःअन्यशक्तिभ्यः मरणं न प्राप्नुयामिति । रावणस्य दशशिरांसि, विंशतिहस्ताः, [[ब्रह्मा|ब्रह्मणः]] वरकारणात् चिरंजीवित्वं, एवं सर्वस्मात् कारणात् रावणः लोककण्टकः अभवत् । एषः स्वस्य दशशिरोभिः नाम सामान्याम्सामान्यानाम् अपेक्षया दशगुणिताधिकसामर्थ्येन चिन्तयति स्म ।
==रावणोदयः==
[[पद्मपुराणम्|पद्मपुराणं]], [[श्रीमद्भागवतपुराणम्|भागवतपुराणं]], [[कूर्मपुराणम्|कूर्मपुराणम्]], [[रामायणम्|रामायणं]], [[महाभारतम्]], [[आनन्दरामायणम्|आनन्दरामायणं]], [[दशावतारचरितम्]] इत्यदिषु ग्रन्थेषु रावणस्य उल्लेखः कृतः । किन्तु अस्य जन्मनः कथाविषये वैविध्यम् अस्ति ।
*पद्मपुराणश्रीमद्भागवतानुसारं हिरण्याक्षः हिरण्यकश्यपुः च अग्रिमजन्मनि रावणकुम्भकरौरावणकुम्भकर्णौ अभवताम् ।
*वाल्मीकिरामायणानुगुणं रावणः पुलस्त्यमुनेः पौत्रः। विश्वावसोः पुत्रः । विश्वावसोः वरवर्णिनी, कैकसा चेति द्वे भार्ये आस्ताम् । वरवर्णिन्याः कुबेरः कैकसायाः रावणः च पुत्रौ अभवताम् ।
* तुलसीदासस्य रामचरितमानसानुगुणं रावणस्य जन्म शापस्य कारणेन अभवत् । नारदस्य प्रतापभानोः च कथायायाःकथायाः कारणेन रावणस्य जन्म अभवत् इति ।
 
==रावणजननकथा==
पूर्वं कदाचित् ब्रह्मा अनेकान् जलजन्तून् निर्मीय तान् समुद्रजलस्य रक्षणं कर्तुं नियुक्तवान् । तत्र केचन प्राणयःप्राणिनः अवदन् वयं’वयं रक्षणं कुर्मःकुर्मः’ इति । केचन अवदन् वयं’वयं पूजां कुर्मःकुर्मः’ इति । तदा ब्रह्मा अवदत् ये रक्षणं कुर्वन्ति ते राक्षसाः ये पूजां कुर्वन्ति ते यक्षाः इति कथ्यन्ते । राक्षसेषु हेति: प्रहेति: इति दौ सहौदरौ आस्ताम् । प्रहेतिः तपः कर्तुम् अगच्छत् । हेतिः भया इति कन्यंकन्यां परिणीतवन् । दाम्पत्यफलेन विद्युत्कोशः इति पुत्रं प्राप्तवान् । विद्युत्कोशस्य कुकोशःसुकेशः इति पराक्रमी पुत्रः अभवत् । सुकेशः माल्यवान्, सुमाली, माली इति पुत्रत्रयम् अवाप्नोत् । त्रयः अपि ब्रह्मणःब्रह्माणम् उद्दिश्य तपः कृत्वा लोकस्य अनुपमं प्रेम लभेम अपि च अस्मान् न कोऽपि परास्तान् न कुर्यात् इति वरम् अवाप्नुवन् । वरबलान्विताः एते सुरान् असुरान् च पीडयितुम् समारभन्त । ते विश्वकर्माणम् एकं सुन्दरं नगरं निर्मातुम् अवदन् । तदा [[विश्वकर्मा]] लङ्कानगरस्य सङ्केतम् उक्त्वा तत्र प्रेषितवान् । तत्र ते आनन्देन न्यवसन् । कालक्रमेण माल्यवतः वज्रमुष्टिः, विरूपाक्षः, दुर्मुखः, सुप्तघ्नः, यज्ञकोपः, मत्तः, उन्मत्तः, इत्यादीन्इत्यादयः पुत्राः अभवन् । सुमालिः प्रहस्तः, अकम्पनः, विकटः, कालिकामुखः, धूम्राक्षः, दण्डः, सुपार्श्वः, संह्नादिः, प्रधसः, भरकर्णः इति पुत्रान् अलभत । माल्याःमालिनः अनलः, अनिलः, हरः, सम्पातिः, इति पुत्रा अभवन् । एते सर्वेपि पुत्राः बलवन्तः दुराचारिणः एव अभवन् । प्रतिदिनम् ऋषिमुनीन् पीडयन्ति स्म । कष्टम् असहमानाः ऋषिमुनयः महाविष्णोः निकटम् अगच्छन् । साधूनां रक्षणं करिष्यामि इति सः आश्वसनंआश्वासनं दत्तवान् । इमां वार्तां श्रुत्वा ते सर्वेऽपि राक्षसाः मिलित्वा मालिंमालिनं सेनापतिं कृत्वा इन्द्रलोकेइन्द्रलोकस्य उपरि आक्रमणम् अकुर्वन् । समाचारंविषयं प्राप्यःज्ञात्वा विष्णुः स्वास्त्रशस्त्राणि अवलम्ब्य राक्षसानां संहारं कर्तुमारब्धवान् । सेनापतिना मालिना सह नैके राक्षसाः हताः । अवशिष्टाः लङ्कापरिमुखं प्रधाविताः । प्रधावन्तःप्रधावतः राक्षसान् यदा नारायणः संहरन् आसीत् दता क्रुद्धः माल्यवान् युद्धभूमिमागतः । अन्ते भगवाताभगवता नारायणेन हतः अपि । शेषाः राक्षसाः लङ्कां त्यक्त्वा सुमाल्याःसुमालिनः नेतृत्वेननेतृत्वे पातालम् अगच्छन् । लङ्कायां कुबेरस्य राज्यं स्थापितम् अभवत् । सुमाली बहुभागं राक्षसकुलं विनष्टं विचित्यविचिन्त्य पुत्रीं कैकसीम् अवदत् । पुत्रि’पुत्रि राक्षसानां कल्याणार्थं भवती विश्रवस्विश्रवानामकस्य (पौलस्त्यः) इतिपराक्रमिनः पराक्रमीं महर्षिं गत्वा तस्यमहर्षेः सेवां कारोतुकरोतु । प्रसन्ने तस्मिन्त्तस्मिन् पुत्रभिक्षां याचतु, सः एव पुत्रः अस्मत्कुलं रक्षयिष्यति इति । पुतुःपितुः आज्ञानुसारं कैकसी पुलस्त्यस्य निकटम् अगच्छत् । तस्मिन् समये चण्डवातःझञ्झवातः चलति स्म । आकाशे मेघाः गर्जतिगर्जन्ति स्म । तदा कैकस्याः इच्छां ज्ञात्वा विश्रवःविश्रवाः (पुलस्त्यः) अवदत् भद्रे, भवती अवेलायाम् आगतवती । अहं भवत्याः इच्छां पूरयिष्यामि किन्तु पश्चात् भवती दुष्टसन्तानं प्राप्स्यति ’ इति। तस्य वचनं श्रुत्वा कैकसी तस्य चरणयोः निपत्य अवदत् भगवन्’भगवन्, भवन्भवान् ब्रह्मवादी महात्मा अस्ति । भवतः सन्तानानि दुष्टानि भवितुं न शक्नुवन्ति । अतः भवान् मयि कृपां करोतु । कैकस्याः प्रार्थनाम् अङ्गीकृत्य्अङ्गीकृत्य अविश्रवःविश्रवाः अवदत् भवत्याः कनिष्टः पुत्रः सादाचारीसदाचारी धर्मात्मा च भविष्यति इति । कालक्रमेण कैकसी दशमुखं पुत्रम् असूत । अस्य नाम रावणः इति अकरोत् । पश्चात् क्रमेण [[कुम्भकर्णः]], [[शूर्पणखा]], [[विभीषणः]] आदीनांइत्यादीनां जन्म अभवत् । दशकण्ठः कुम्भकर्णः च अतीव दुष्टौ अभवताम् । किन्तु [[विभीषणः]] धर्मात्वा दयावान् च अभवत् । रावणः स्वसोदरात् वैश्रवणात् अपि पराक्रमशाली भवितुं ब्रह्माणम् उद्दिश्य तपः समाचरत् । प्रसन्नं ब्रह्माणं रावणः वरं प्रार्थितवान् यत् गरुडानागयक्षदैत्यदानवराक्षदेवैः मे मरणं नास्ति इति । मनुष्यः तु दुर्बलः भवति अतः मनुष्येण मरणं न भवतु इति वरं न पृष्टवान् । ब्रह्मा तथास्तु इति उक्त्वा तस्य इच्छाम् अपूरयत् । विभीषणः धर्मे’धर्मे अविचलितमतेःअविचलितमतेः’ कुम्भकर्णः वर्षे’वर्षे अर्धकालं निद्रायाःनिद्रायाः’ च वरं प्राप्तवन्तौ ।
 
==रावणस्य विवाहः==
कालक्रमेण रावणः लङ्कायाः राजनं कुबेरं कूटेन लङ्कां त्यक्तुं विवशम् अकरोत् । पश्चात् रावणः राजा भूत्वा सहोदरैः सह लङ्कायां न्यवसत् । लङ्काधिकारप्राप्तेः पश्चात् शूर्पणखायाः विवाहं दानवराजेन विद्युविह्वाविद्युजिह्वा इत्यनेन सह कृतवान् । रावणः स्वयं दितिपुत्रस्य मयस्य कन्यां [[मन्दोदरी|मन्दोरींमन्दोदरीं]] परिणितवान्परिणीतवान् । विरोचनस्य पुत्रस्य बलेः कन्यां वज्रज्वलांवज्रज्वालां कुम्भकर्णः परिणीतवान् । गन्धर्वरजस्यगन्धर्वराजस्य शैलूषस्य कन्यया सरमया सह विभीषणस्य विवाहः अभवत् । कालक्रमेण मन्दोदरी [[मेघनादः]] इति पुत्रम् असूत यः कालक्रमेण इन्द्रं विजित्य इन्द्रजित् इति नाम प्राप्तवान् ।
 
==शङ्करेण दशाननगर्वभङ्गः==
अधिकारम्देनअधिकारमदेन रावणः देवतेभ्यःदेवताभ्यः ऋषिभ्यः यक्षेभ्यः गन्धर्वेभ्यः च विविधाः पीडाः दातुम् आरब्धवान् । कदाचित् कुबेरम् आक्रम्य युद्धे पराजितम् अकरोत् । स्वस्य विजयस्य प्रतीकरूपेण कुबेरस्य मनोवेगगमनं पुष्पकविमानं बलात्कारेण स्वीकृतवान् । पुष्पकविमानम् उपविष्टजनानाम्उपविष्टवताम् इच्छानुगुणं लघु अथवा बृहत् भवति स्म । एतादृशे विमाने उपविश्य कदाचित् रावणः शरवणः इतिशरवणनामकस्य प्रसिद्धवनस्य उपरि सञ्चरन् आसीत् । तदा भगवतः शिवस्य वाहनं नन्दीश्वरः रावणम् अवरुध्य अवदत् हे दशग्रीव, अस्मिन् वने विद्यमाने पर्वते भवान्भगवान् शङ्करः क्रीडति । अत्र सुरासुरयक्षादीनाम् आगमनं निषिद्धम् । नन्दीश्वरस्य वचांसि श्रुत्वा क्रुद्धः रावणः विमानात् अवतीर्य शङ्करस्य निकटम् अगच्छत् । तं निवारयितुं नन्दीश्वरः हस्ते त्रिशूलं धृत्वागृहीत्वा द्वितीयःअपरः शिवः इव पुरतः अतिष्ठत् । तस्य मुखं वाननःवानरः इव अस्ति इति दृष्ट्वा रावणः अट्टहासम् अकरोत् । अनेन परिहासेन कुपितः [[नन्दी]] 'मम वानरमुखस्य अवहेलनं कृतवतः भवतः नाशम् अपि मादृशः पराक्रमी महाकपिः एव करिष्यति इति ' रावणम् अशपत् । नन्देः वचनम् अवगणयन् रावणः अवदत् । यः पर्वतः मम विमानप्रवासे विघ्नं करोति तं छेदयामि । इति वदन् रावणः पर्वतस्य मूले हस्तं स्थापयित्वा उन्नेतुं प्रयत्नम् अकरोत् । यदा पर्वतः कम्पयितुम् अरब्धः तदा उपरि उपविष्टःउपविष्टवान् पर्मेश्वरःपरमेश्वरः स्वपादाङ्गुष्टेन पर्वतं निपीडितवान् । अनेन रावणस्य करः अपलपितम् । रावणः उच्चैराक्रोशत् । कथञ्चिदपि सः हस्तं पर्वतछेदात् परित्रातुं न शक्तवान् । तदा क्रन्दन् एव रावणः शिवस्य स्तुतिं कुर्वन् क्षमाप्रार्थनां कृतवान् । तदारभ्य एव स्य दशाननस्य रावणः इति नाम आगतम् । शङ्करः तस्मै क्षमां दत्वा तस्य प्रार्थनानुगुणं चन्द्रहासः इति खड्गं वररूपेण अनुग्रहीतवान्अनुगृहीतवान्
 
==रावणस्य दुराचारः==
कदाचित् रावणः हिमालयस्य प्रदेशे भ्रमन् अमिततेजस्विनः ब्रह्मर्षिणः कुशध्वजस्य पुत्रीं वेदवतीम् तपः कुवतीम्कुवतीं वेदवतीम् अपश्यत् । तां दृष्ट्वा मुग्धः भूत्वा तस्याः समीपं गत्वा तस्याः परिचयं प्राप्तप्राप्य तस्याः अविवाहितजीवनस्य कारणम् अपृच्छत् । तदा वेदवती अवदत् " मम पिता भगवता विष्णुना सह मम विवाहं कर्तुम् ऐच्छत् । माम् इच्छता दैत्यराजेन शम्भुना निद्रितः मे पिता मारितः । पितुः मरणम् असहमाना माता चिताम् आरूढवती । तदारभ्य अहं पितुरिच्छां सम्पूरयितुम् भगवतः महाविष्णोः तपस्यां कुर्वती अस्मि इति । तमेव अहं मम पतिं भजेमन्ये" इति उक्तवती । किन्तु दुराशीदुराशः रावणः आदौ सरसवचनैः तां वशिकर्तुं बहुप्रयत्नं कृतवान् । यदा सा नाङ्गीकृतवती तदा बलेन नेतुं तस्यांतां केशंकेशेषु गृहीतवान् । वेदवती झटिति गृहीतकेशान् कर्तितवती " रे दुष्ट, त्वं माम् अवमानितवती, अधुना अहं मम देहत्यागं करोमि । किन्तु तव विनाशार्थं पुनर्जन्म प्राप्स्यामि । अग्रिमे जन्मनि अयोनिजाकन्यारूपेण कस्यचित् धर्मात्मनः पुत्री भविष्यामि । इति वदन्ती वेदवती अग्निप्रवेशं कृतवती । कतिपयदिनेषु गच्छस्तु सा सुन्दरकन्तिमत्कमलपुष्परूपेणसुन्दरकान्तिमत्कमलपुष्परूपेण सरसि अजायत् । तेन पुष्पेण आकृष्टः रावणः तत् स्वराजभवनम् आनीतवन्आनीतवान् । तदा ज्योतिष्कः "एतत् कमलपुष्पं भवतः कुलविनाशस्य कारणं भवति" इति उक्तवान् । अतः रावणं तंतत् कमलपुष्पं समुद्रे प्रक्षिप्य आगतवन्आगतवान् । सा कमलकन्या भूमिङ्गता कालक्रमेण [[मिथिला]]याः [[जनकजनकः|जनकमहाराजस्य]]महारजस्य यज्ञमण्डपस्य मध्यवर्तिभूभागे आगतम्आगतवती । राज्ञः हलचलनशास्त्रविधिना पुनः कन्यारूपेण प्राप्ता अभवत् । एवं सा एव वेदवती सीतारूपेण जनकस्य पुत्री अभवत् ।
 
==अनरण्यस्य शापः==
रावणः अनेकान् राज्ञः पराजितान् कृत्वा इक्ष्वाकुवंशस्य नृपस्य अनरण्यस्य निकटम् आगतवान् यः अयोध्यायां शासतेशास्ति स्म । द्वन्द्वयुद्धार्थम् आगच्छतु अथवा पराजयं स्वीकरोतु इति पन्थाह्वानं करोति । उभयोर्मध्ये घोरं युद्धं प्रवर्ततप्रावर्तत । किन्तु ब्रह्मणः वरप्रभावात् रावणः पाराजितः नाभवत् । यदा अनरण्यस्य शरीरं तीव्रतया क्षतविक्षतम् अभवत् तदा रावणः इक्ष्वाकुवंशस्य अपहस्यम्अपहास्यं कर्तुम् उद्यतः । अनेन कुपितः अनरण्यः ' भवान् अमाकं वंशस्य उपहस्यंउपहासं कृतवान् । अतः महात्मनः इक्ष्वाकोः अस्मिन् वंशे एव [[दशरथः|दशरथनन्दनः]] [[रामः]] सञ्जाय भवतः हननं करिष्यति इति ' रावणाय शापं दत्तवान् । पश्चात् साक्षात् स्वर्गगम् अगच्छत् ।
 
==बलिनावालिना सह रावणमैत्री==
कथञ्चिदपि रावणस्य औद्धत्यं क्षीणं नाभवत् । राक्षसं वा मानवं वा शक्तिशलिनं पश्यति चेत् उद्धाटयतु । किष्किन्दायाः राजा बलिः बलवान् इति वर्तांवार्तां श्रुत्वा रावणः युद्धार्थं तत्र गतवान् । तस्मिन् समये वालिःवाली सन्ध्योपसानर्थंसन्ध्योपसानार्थं सागरतीरं गतवान् सः एव भवता सह योद्धुं शक्नोति । भवान् कञ्चित्कालं प्रतीक्षां करोतु इति वालेःवालिनः पत्नी [[तारा]], तारायाः पिता [[सुषेणः]], युवराट् [[अङ्गदः]] वालेः सोदरः [[सुग्रीवः]] च रावणम् अवदन् । पुनः सुग्रीवः अवदत् "अग्रे शङ्खस्य राशिः इव शैलः दृश्यते सः मानवास्थिनां राशिः ये वालिना योद्धुम् आगत्य वीरमरणम् अवाप्नुवन् । यद्यपि भवान् अमृतं पीत्वा आगतवान् तथापि वालिःवाली क्षणे एव भवतः जीवनम्जीवनं अन्तयतिसमापयति । यदि मरणं प्रात्पुं भवतः त्वरा अस्ति तर्हि दक्षिणसागरस्य तीरं गच्छतु । भवते वालेःवालिनः दर्शनं तत्रैव तत्रेव भवति" इति । सुग्रीवस्य वचनं श्रुत्वा रावणः सहसा विमानारूढः दक्षिणसागरतीरम् आगच्छत् । तत्र वालिःवाली सन्ध्योपासनं करोति स्म । तूष्णीं वालेः उपरि आक्रमणं करोमि इति विचित्न्यविचिन्त्य रावणः निकटं गतः । किन्तु वालिःवाली समीपमागच्छन्तं रावणम् अपश्यत् । किन्तु वालिःवाली किञ्चिदपि विचलितः वैदिकमन्त्रान् उच्चारयन् एव अतिष्ठत् । तं गृहीतुंग्रहीतुं रावणः पृष्ठतः हस्तौ प्रासारयत् । वालिःवाली सतर्कं तं गृहीत्वा कक्षे निरुद्ध्य अकाशे उड्डीय गतः । रावणः पुनः पुनः वालिंवालिनं नखतिनखैः दारयति स्म । तदा रावणस्य मन्त्री अनुचराः च रावणं मोचयितुं क्रोशयन्तः प्रधावन्तः आगताः किन्तु वालेःवालिनः समीपं प्राप्तुम् अशक्ताः । एवं वालिःवाली रावणं गृहीत्वा पश्चिमसागरस्य तीरं गतः । तत्र तस्य सन्ध्योपासनं पूर्णम् अकरोत् । पश्चात् दशाननं स्वीकृत्य किष्किन्धापुरीम् आगच्छत् । स्वस्य राजोद्याने उपविष्यउपविश्य रावणं स्वकक्षात् अवतार्य, "भवान् कः किमर्थम् आगतः?" इति तम् अपृच्छत् । तदा रावणः "अहं रावणः लङ्कायाः राजा भवता समं युद्धं कर्तुमागतः । किन्तु अहं भवतः बलं दृष्टवान् । इदानीमहम् अग्निं साक्षिणं कृत्वा भवतः मित्रताम् इच्छामि " इति रावणः अवदत् । पश्चात् अग्निसाक्ष्या परस्परं मित्रता अभवत् ।
 
==रावणस्य गुणाः==
रावणः दुष्टस्वभायुतः राक्षसः किन्तु तस्मिन् केचन गुणाः अपि सन्तिआसन् । एषः बुद्धिमान् पूजानुष्टानिरतःपूजानुष्टाननिरतः ब्राह्मणः शङ्करस्य परमभक्तः । तेजस्वी प्रतापी पराक्रमी, रूपवान् विद्वान् च इति वाल्मीकिः अस्य निष्पक्षपातेन अस्य गुणान् अपि वर्णितवान् अस्ति। वेदचतुष्टयस्य विख्यातः ज्ञानी, महाविद्वान् इति रामायणे रावणस्य सभायां [[हनूमान्|हनूमतः]] प्रवेशावसरे उक्तवान् । यथा...
 
अहो रूपमहो धैर्यमहोत्सवमहो द्युति:।<br />
अहो राक्षसराजस्य सर्वलक्षणयुक्तता॥
प्रथमवारं रामः रावणं दृष्ट्वा मन्त्रमुग्धः भूत्वा अवदत् रूपेन सौन्दर्येण, कान्त्या, धैर्येण, सर्वलक्षणेनयुक्ते रावणे यदि अधर्मः बलवान् न भवति चेत्स्यात् एषः स्वर्गाधिपतिः भवति स्म इति । यत्र रावणः दुष्टः पापी चासीत् तत्र एव तस्य शिष्टाचारः आदर्शाः गौरवं चासीत् । रामस्य वियोगेन दुःखितां सीतां रावणः एवम् अवदत् " हे सीते, यदि भवत्यै मयि कामभावः नास्ति तर्हि अहं भवत्याः स्पर्शम् अपि न करोमि । शास्त्रानुसारं वन्ध्या, रजस्वला. अकामा, आद्यःइत्यादयः स्त्रियः अस्पश्याः ।अस्पृश्याः। एवं सीताम् अस्पश्यअस्पृश्य रावणः गौर्ववस्यगौरवस्य मर्यादां नातिक्रान्तवान् । वाल्मीकिरामायणे रामचरितमानसे च द्वयोः ग्रन्थयोः रावणस्य महत्वं रक्षितम् । राक्षसी मातुःमाता, ब्रह्मणःब्राह्मणः पिता इति कारणेणकारणेन परस्परविरोधगुणाः तस्मिन् सहजतया आसन् इति
 
==रावणस्य अवगुणाः==
"https://sa.wikipedia.org/wiki/रावणः" इत्यस्माद् प्रतिप्राप्तम्