"साहाय्यम्:देवनागरीलिप्या कथं लेखनीयम्?" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३३९:
|}
 
अन्तःनिर्मितेन लिपिपरिवर्तकोपकरणेन देवनागरीटङ्कणसमये आङ्ग्ललिपिना सङ्ख्याङ्कः याथातथ्यं इष्यते चेत्, आदौ \ इति चिह्नं टङ्कितव्यं, तदा सङ्ख्याङ्कः टङ्कितव्यः। यथा हि, \1 इति टङ्कणेन 1 इत्यागमिष्यति।
(en: While typing in Devanagari using the in-built transliteration tool, to get an English numeral as itself, type the \ symbol first, and then type the numeral. For example, typing \1 will give 1.)
 
==Devanagri inscript==