"मथुरा" इत्यस्य संस्करणे भेदः

(लघु) r2.7.3) (Robot: Adding ms:Mathura, Mathura
No edit summary
पङ्क्तिः २४:
}}
[[File:Mathura Temple-Mathura-India0002.JPG|thumb|left|300px|मथुरामण्डलम्]]
भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति [[मथुरामण्डलम्]] । अस्य मण्डलस्य केन्द्रम् अस्ति मथुरानगरम्।
'''मथुरा''' [[भारतम्|भारतस्य]] [[उत्तरप्रदेशः|उत्तरप्रदेशे]] काचित् नगरी अस्ति । भगवतः [[कृष्णः|कृष्णस्य]] जन्म अत्र अभवत् ।मथुरा [[देहली]]तः १३४ कि.मी. । [[आग्रा]]तः ५७ कि.मी. दूरे अस्ति । श्री[[कृष्णः|कृष्णस्य]] जन्मस्थानम् इति पुराणद्वारा ज्ञायते । अत्र अनेके देवालयाः मुस्लिंजनानाम् आक्रमणेन विनष्टाः आसन् । केचन पुननिर्मिताः सन्ति । श्रीकृष्णस्य मथुरानाथमन्दिरम् अतीव सुन्दरम् अस्ति । चित्रकला सङ्ग्रहालयः इव अस्ति । गर्भगृहे श्रीकृष्णमूर्तिं परितः रजतगावः निर्मिताः सन्ति।
केशवमन्दिरसमीपे भागवतमन्दिरमिति सभाभवनम् अस्ति । एतत् प्रार्थनामन्दिरम् इत्यपि प्रसिद्धमस्ति । केशवमन्दिरस्य आवरणे क्रिस्ताब्दे १६६१ तमे वर्षे निर्मितं जातिमस्जिद् इति मुस्लिं प्रार्थनामन्दिरमस्ति । चतुस्तरीयभवनम् एतत् [[यमुनानदी]]तीरे अस्ति । समीपे कलासङ्ग्रहालये मूर्तिशिल्पानि नाणकानि बुद्धस्य लोहविग्रहाः च सन्ति ।
"https://sa.wikipedia.org/wiki/मथुरा" इत्यस्माद् प्रतिप्राप्तम्