"मैसूरु" इत्यस्य संस्करणे भेदः

(लघु) r2.6.8) (Robot: Adding eo:Majsur
No edit summary
पङ्क्तिः १:
{{Infobox settlement
|official_name = मैसूरु
|native_name = मैसूरु
|native_name_lang = kn
|other_name =
|settlement_type = नगरम्
|nickname = [[कर्णाटकम्|कर्णाटकस्य]] सांस्कृतिकराजधानी
|subdivision_type = [[List of sovereign states|देशः]]
|subdivision_name = [[भारतम्]]
|subdivision_type1 = [[States and territories of India|राज्यम्]]
|subdivision_name1 = [[कर्णाटकम्]]
|subdivision_type2 = [[Divisions of Karnataka|विभागः]]
|subdivision_name2 = [[मैसूरुविभागः|मैसूरु]]
|subdivision_type3 = [[List of districts of Karnataka|मण्डलम्]]
|subdivision_name3 = [[मैसूरुमण्डलम्|मैसूरु]]
|image_skyline = Mysore Palace Night.jpg
|image_caption = मैसूरुराजगृहम्
|pushpin_map = India Karnataka
|pushpin_map_caption = Location of Mysore in Karnataka
|latd = 12.30 |latm = |lats = |latNS = N
|longd = 76.65 |longm = |longs = |longEW = E
|coordinates_region = IN-KN
|coordinates_display = inline, title
|coordinates_format = dec
|pushpin_label_position = left
|former_name = Mysore
|leader_party = [[All India Trinamool Congress|TMC]]
|government_type = [[Mayor–council government|Mayor–Council]]
|leader_title1 = Mayor
|leader_name1 = Rajeshwari M C
|leader_title2 =
|leader_name2 =
|leader_title3 =
|leader_name3 =
|unit_pref = Metric
|area_footnotes =
|area_total_km2 = 128.42
|area_total_sq_mi = 49.58
|area_magnitude =
|area_metro_km2 =
|area_metro_sq_mi =
|elevation_m = 763
|elevation_ft = 2503
|timezone1 = [[Indian Standard Time|IST]]
|utc_offset1 = +05:30
|population_total = 887446
|population_footnotes =
|population_as_of = 2011
|population_density_km2 =
|population_metro =
|population_metro_footnotes =
|population_density_km2 = auto
|population_rank = 52
|population_blank1_title=
|population_blank1 =
|population_blank2_title= Demonym
|population_blank2 = ''Mysorean'', ''Mysoorinavaru''
|blank3_name = Ethnicity
|blank3_info = [[Kannadiga]]
|blank2_name = [[Languages of India|Spoken languages]]
|blank2_info = [[कन्नड]]
|postal_code_type = [[Postal Index Number|Postal index number]]
|postal_code = 570 0xx
|registration_plate = KA 09, KA 55
|blank_name_sec1 = [[UN/LOCODE]]
|blank_info_sec1 = IN MYQ
|blank1_name_sec1 = [[Communications in India|Telephone]]
|blank1_info_sec1 = 91-(0)821-XXX-XXXX
|website = {{URL|http://www.mysorecity.gov.in/}}
|footnotes = {{Reflist|group=upper-alpha}}
}}
 
मैसूरुनगरं [[कर्णाटक]]प्रान्ते स्थितं किञ्चन प्रमुखं नगरम् अस्ति । [[कर्णाटक]]स्य सांस्कृतिकराजधानी इति प्रसिद्धम् अस्ति ।
मैसूरुनगरम् सागतस्तरतः २५२५ पादपरिमितोन्नते स्थले अस्ति । उत्तमं वातावरणयुक्तं वासयोग्यं च अस्ति । पूर्वम् एतत् लघु नगरम् ऐतिहासिकं प्रशासनिककेन्द्रं च आसीत् । इदानीं महानगरम् इति ख्यातमस्ति । मैसूरु ओडेयरवंशजाः नगरस्य अभिवृध्दिकार्याणि उत्तमतया कृतवन्तः सन्ति ।
"https://sa.wikipedia.org/wiki/मैसूरु" इत्यस्माद् प्रतिप्राप्तम्