"बीदरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३:
| named_for =
| parts_type = उपमण्डलानि
| parts = बीदर-उपमण्डलम्, भाल्कि-उपमन्डलम्उपमण्डलम्, औराद-उपमण्डलम्, बसवकल्याण-उपमण्डलम्, हुम्नाबाद-उपमण्डलम्
| seat_type = Headquarters
| seat = [[बीदरनगरम्]]
पङ्क्तिः ७९:
[[File:Karnataka-districts-Bidar.png|thumb|left|'''कर्णाटके बीदरमण्डलम्''']]
[[File:Bidar-district.png|thumb|right|400px|बीदरमण्डलम्]]
 
[[भारतम्|भारतदेशे]] किञ्चन राज्यम् अस्ति [[कर्णाटकम्]]। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति बीदरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति [[बीदर]] ।
==उपमण्डलानि -५==
बीदरबीदरनगरम्, भाल्की, औराद, हुमनाबाद [[बसवकल्याणम्]]
 
==लोकसभाक्षेत्राणि==
[[बीदरलोकसभाक्षेत्रम्]]
==विधानसभाक्षेत्राणि==
*१) चिञ्चोळी
*२) आळन्द
*३) [[बसवकल्याणम्]]
*४) हुम्नाबाद्
*५) बीदरदक्षिणम्
*६) बीदर
*७) भाल्की
*८) औराद्
==नद्यः==
[[माञ्जरा]] मण्डलस्य एका प्रमुखा नदी अस्ति । [[गोदावरीनदी|गोदावर्याः]] उपनदी एषा ९७ कि.मी. दीर्घा, पूर्वाभिमुखं प्रवहति । [[कारञ्जा]] इति अन्येका नदी अत्र प्रवहति । भाल्कीप्रदेशे एषा माञ्जरानद्या सम्मिलति । [[बसवकल्याणम्|बसवकल्याणे]] उद्भूता [[मुल्लारी]] नदी गुल्बर्गमण्डलं[[गुल्बर्गामण्डलम्|गुल्बर्गागमण्डलं प्रविशति]] । चुलकि गण्डोरि, नगरवाला, हुडगि हल्लिखेड इत्याद्याः लघुनद्यः सन्ति ।
==प्राकृतिकविशेषाः==
==भाषाः==
[[कन्नड]], [[हिन्दी]], [[मराठी]], [[तेलुगु]], [[पञ्जाबी]]
==आहारपद्धतिः==
अत्रत्यः प्रमुखः आहारः जूर्णस्य रोटिकाः, तण्डुलः, गोधूमः च।
==वेशभूषणानि==
==कृषि==
ग्रामीणभागे जनानां प्रमुखः उद्योगः नाम कृषिः एव । जूर्णम् अत्रत्यं प्रधानं कृष्युत्पन्नम् अस्ति । अस्मिन् मण्डले [[मुद्गः]], [[चणकः]], [[माषः]], [[व्रीहिः]],[[कलायः]], [[गोधूमः]], [[आढकी]], [[इक्षुदण्डः]], [[मरीचिका]] इत्यादीनां वर्धनम् अपि भवति । किन्तु एषु दिनेषु कृषकाणाम् मानसिकता सूर्यकान्तेः वर्धने दृश्यते । अतः इदानीं सूर्यकान्तेः वर्धनम् एव अधिकतया दृश्यते ।
==उद्यमाः==
वंशदारुभिः निर्मिताः सूक्ष्माः शिल्पकलाः अत्र प्रसिद्धाः सन्ति । अत्र ताम्रपुष्पाञ्जनयोः लोहयोः मिश्रणेन अलङ्कारिकपात्राणि निर्मीयन्ते ।
 
==शैक्षणिकसंस्थाः==
==प्रसिद्धाः व्यक्तयः==
डा.चेन्नबस पट्टदेवरुचेन्नबसवपट्टदेवरु, रामचन्द्र वीरप्पा, प्रो.वीरेन्द्र सिम्पि । एम्.जि.गङ्गन् पल्लि, ईश्वर खण्ड्रे, इत्यादयः प्रसिद्धाः ।
==संस्कृतिः==
अस्मिन् मण्डले हैन्दवः, क्रैस्ताः, महम्मदीया, सिख्खाः च वसन्ति । मण्डलस्य पूर्वदिशि दुल्हन् दर्वाजदुर्गम् अस्ति । अधो भागे अग्रहारः इति ग्रामः अस्ति । मण्डलस्य उत्तरभागे मङ्गलपेटेप्रदेशः क्रैस्तानां क्षेत्रम् अस्ति । प्रतिवर्षम् अत्र तेषां महायात्रा प्रचलति । मण्डलस्य औराद, सन्तपुर, हलबर्गा, जलसङ्ग्वि, तालमलगि, हुलसूर, कवडियाल, हुमनाबादप्रदेशेषु बहूनि चर्चभवनानि सन्ति । नरसिंहझरणीक्षेत्रे जले नरसिंहस्वामिमन्दिरम् अस्ति । बीदर् मण्डलस्यबीदरमण्डलस्य लघुकन्दरे नानक् झरानानकझरा इति तीर्थं प्रवहति । एतत् सिख्खानांसिक्खानाम् अतिपवित्रं स्थलम् अस्ति । वंशदारुभिः निर्मिताः सूक्ष्माः शिल्पकलाः अत्र प्रसिद्धाः सन्ति । अत्र ताम्रपुष्पाञ्जनयोः लोहयोः मिश्रणेन अलङ्कारिकपात्राणि निर्मीयन्ते ।
 
 
 
==इतिहासः==
बीदरमण्डलं [[कर्णाटक]]स्य उत्तरसीमान्ते स्थितं मण्डलम् अस्ति । मण्डलकेन्द्रस्यापि नाम बीदर इत्येव अस्ति । पूर्वम् एतत् बिजापुरस्य बहमनि- सुल्तानानां प्रशासने आसीत् । बीदरमण्डलस्य [[बसवकल्याणम्|बसवकल्याणतः]] आरब्धा शरणसंस्कारक्रान्तिः कालान्तरे विश्वाद्यन्तं प्रासरत् । अत्रत्यं वायुसेनायाः प्रशिक्षणकेन्द्रं [[कर्णाटकम्|कर्णाटकस्य]] अभिमानस्य विषयः एव ।
अस्य मण्डलस्य चारित्रिकं महत्वम् अस्ति । अत्रैव [[बसवेश्वरः|बसवण्णमहोदयस्य]] बहमनिसुल्तानानां च काले [[नवशिलायुगनवशिलायुगः|नवशिलायुगस्य]]स्य अवशेषाः लब्धाः । [[राष्ट्रकूटाः|राष्ट्रकूटवंशजाः]], [[देवगिरियादवाः]], [[काकतीयाः]] एतस्य मण्डलस्य शासनं कृतवन्तः । अस्य मण्डलस्य [[बसवकल्याणम्|बसवकल्याणं]] [[चालुक्यवंशः|चालुक्यानां]] राजधानी आसीत् । क्रि.श. १४२४ तमे वर्षे बीदरनगरं [[बिजापुरम्|बिजापुरस्य]] [[बहमनिसाम्राज्यम्|बहमनिसुल्तानानां]] राजधानी अपि आसीत् । क्रि.श. १६५९ वर्षे एतत् मोघल्स्थानं नृपस्यमोघलनृपस्य [[औरङ्गजेबः|औरङ्गजेबस्य]] हस्तगतम् आसीत् । स्वातन्त्र्योत्तरं क्रि.श. १९५६ तमे वर्षे कर्णाटकस्य पुनर्विभागसमये बीदरमण्डलं निरूपितम् । [[कर्णाटककर्णाटकम्|कर्णाटकस्य]]स्य उत्तरे भागे प्रसिद्धं मण्डलम् अस्ति । पूर्वं [[हैदराबादसंस्थानम्|हैदराबादसंस्थानस्य]] अधीने आसीत् ।
 
==विस्तीर्णता==
५४४८ च.कि.मी. मिता।
 
==उपमण्डलानि -५==
बीदर, भाल्की, औराद, हुमनाबाद [[बसवकल्याणम्]]
 
==भैगोलिकता==
भौगोलिकतया बीदरमण्डलं [[हैद्राबाद्कर्णाटकहैद्राबादकर्णाटकम्|हैदराबादकर्णाटकभागे]]भागे विराजते । एतत् भारतदेशस्य दखन्प्रस्थभूमेः भागः अस्ति । गिरिकन्दररहिता विशाला प्रस्थरभूमिः अस्य मण्डलस्य विशेषता । समुद्रतटात् ६१४मी. औन्नत्ये प्रतिष्ठितम् एतत् मण्डलम् । वार्षिकः वृष्टिप्रमाणः ९०७.५ से.मी. अस्ति । औराद्-भाल्किप्रदेशे भूमिः कृष्णमृत्तिकायुता अस्ति । अस्मिन् मण्डले कुत्रापि खनिजनिक्षेपः नास्ति ।
 
==नद्यः==
[[माञ्जरा]] मण्डलस्य एका प्रमुखा नदी अस्ति । गोदावर्याः उपनदी एषा ९७ कि.मी. दीर्घा, पूर्वाभिमुखं प्रवहति । [[कारञ्जा]] इति अन्येका नदी अत्र प्रवहति । भाल्कीप्रदेशे एषा माञ्जरानद्या सम्मिलति । बसवकल्याणे उद्भूता [[मुल्लारी]] नदी गुल्बर्गमण्डलं प्रविशति । चुलकि गण्डोरि, नगरवाला, हुडगि हल्लिखेड इत्याद्याः लघुनद्यः सन्ति ।
 
==संस्कृतिः==
अस्मिन् मण्डले हैन्दवः, क्रैस्ताः, महम्मदीया, सिख्खाः च वसन्ति । मण्डलस्य पूर्वदिशि दुल्हन् दर्वाजदुर्गम् अस्ति । अधो भागे अग्रहारः इति ग्रामः अस्ति । मण्डलस्य उत्तरभागे मङ्गलपेटेप्रदेशः क्रैस्तानां क्षेत्रम् अस्ति । प्रतिवर्षम् अत्र तेषां महायात्रा प्रचलति । मण्डलस्य औराद, सन्तपुर, हलबर्गा, जलसङ्ग्वि, तालमलगि, हुलसूर, कवडियाल, हुमनाबादप्रदेशेषु बहूनि चर्चभवनानि सन्ति । नरसिंहझरणीक्षेत्रे जले नरसिंहस्वामिमन्दिरम् अस्ति । बीदर् मण्डलस्य लघुकन्दरे नानक् झरा इति तीर्थं प्रवहति । एतत् सिख्खानां अतिपवित्रं स्थलम् अस्ति । वंशदारुभिः निर्मिताः सूक्ष्माः शिल्पकलाः अत्र प्रसिद्धाः सन्ति । अत्र ताम्रपुष्पाञ्जनयोः लोहयोः मिश्रणेन अलङ्कारिकपात्राणि निर्मीयन्ते ।
 
==प्रसिद्धाः व्यक्तयः==
डा.चेन्नबस पट्टदेवरु, रामचन्द्र वीरप्पा, प्रो.वीरेन्द्र सिम्पि । एम्.जि.गङ्गन् पल्लि, ईश्वर खण्ड्रे, इत्यादयः प्रसिद्धाः ।
 
==दर्शानीयानि स्थानानि==
Line १०५ ⟶ १३५:
मैलारमल्लणगुडि, नरसिंहझरणी, नानकझरा, बीदरदुर्गं, रङ्गीनमहल्, गगनमहल्, एकस्तम्भमसीदि, बृहत्फिरङ्गि, वस्तुसङ्ग्रहालयः, महमद्गवान् ग्रन्थालयः, चौबारा, हब्सीकोटदारा, [[कारञ्जाजलबन्धः]], जलसङ्गीदेवालयः, औषधीयवनं, वीरभद्रदेवालयः, [[अनुभवमण्टपम्]], अक्कनागम्मनगवि, त्रिपुरान्तकसरः, बसवकल्याणदुर्गं, भाल्किहिरेमठसंस्थानम् [[बीदर]], पापनाशिनी शुक्लतीर्थं, माणिकनगरं, भाल्की, खानापुरं जलसङ्ग्वि हुमनाबाद [[बसवकल्याणम्]] इत्यादिनि दर्शनीयानि स्थानानि सन्ति ।
 
===[[बीदरबीदरनगरम्]]नगरम् (०८४८२)===
पूर्वकाले विदुरनगरम् इति ख्यातम् आसीत् । महाभारतात्पूर्वं नळदमयन्त्योः विहारस्थलमासीत् इति पूराणैः विदितं भवति। जरासन्धस्य वधः अत्र अभवत् इति स्थलपुराणेऽस्ति । ‘नरसिंहझरा’ पवित्रः गुहादेवालयः । अस्य झरणी नरसिंहः इत्यपि कथयन्ति । सोमवासरे शनिवासरे च पूजा भवति । अत्र निर्झरिण्या जलं सदा प्रवहति ।१) बीदर ०८४८२
[[कर्णाटकम्|कर्णाटकराज्ये]] स्थितेषु विशिष्टक्षेत्रेषु बीदरनगरम् अपि अन्यतमम् अस्ति । बिदरीवर्णचित्रकलातः नगरस्य बीदर इति नाम आगतमस्ति । सर्वधर्मियानाम् एतत् प्रमुखं क्षेत्रम् अस्ति । अत्र दर्शनीयानि स्थानानि नाम-- नरसिंहगुहा, नानकझरा, रङ्गीनमहल्, बीदरदुर्गं, महम्मदगवान् मदरसा इत्यादिकम् ।
Line १२९ ⟶ १५९:
===[[नानकझरा]]===
 
सिखधर्मस्थापकः श्री[[गुरुनानकः]] दक्षिणभारतप्रवासार्थं [[बीदरनगरम्]] आगतवान् आसीत् । अत्र जलाभावं वीक्ष्य पादरक्षान्तेन पर्वतम् अपसार्य निर्झरं निर्मितवान् । अत्र जले रोगनिवारकशक्तिः अस्ति । क्षेत्रं बहु विस्तृते उद्याने अस्ति । पञ्चशतकेभ्यः एतत् क्षेत्रं बहुप्रसिद्धम् अस्ति।
 
===जलसङ्ग्वी===
Line १३९ ⟶ १६९:
 
===वाहनमार्गः===
रायचूरुतः[[रायचूरु]]तः ३५८ कि.मी. । [[बेङ्गळूरु]]तः ७३२ कि.मी । [[गुल्बर्गा]]तः १०४ कि.मी.। [[हैदराबाद्|हैदराबादतः]] अपि निकटे एव वर्तते ।
 
{{कर्णाटकस्य मण्डलानि}}
"https://sa.wikipedia.org/wiki/बीदरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्