"मध्वाचार्यः" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) spell correct
पङ्क्तिः २१:
आचार्यस्य जन्म १२३८ तमे वर्षे पाजकक्षेत्रे अभवत् । पाजक इति ग्राम [[उडुपी]]नगरस्य समीपे अस्ति । मध्वाचार्यो मध्यगेहभट्ट - वेदवती इति दम्पत्यो: पुत्र:। मातापितरौ बालकस्य 'वासुदेव' इति नामकरणं कृतवन्तौ । ११ वर्षीयो वासुदेव: संन्यासं स्वीकृतवान् । १२४९ तमे संवत्सरे वासुदेव: अच्युतप्रज्ञ इति आचार्याद् नामदीक्षां स्वीकृतवान् । आचार्यः अच्युतप्रज्ञो वासुदेवाय 'पूर्णप्रज्ञ' इति नाम दत्तवान् । तस्य अगाधं पाण्डित्यं दृष्ट्वा आचार्य: 'आनन्दतीर्थः' इति नाम दत्तवान् । किन्तु श्रुतिप्रतिपादित 'मध्व' (यदी मनु प्रदिवो मध्व आदवे)इति नाम्ना एव प्रसिद्धः । तस्य सिद्धान्तस्य नाम ' तत्ववादः ' इति । किन्तु मध्वाचार्यस्य सिद्धान्तः 'द्वैतमतम्' इत्येव प्रसिद्ध:।
==इतिहासः==
[[मध्वविजयः]] इति नारायणपण्डिताचार्यस्य महाकाव्यं मध्वाचार्यस्य जीवनचरित्रं वैशिष्ट्यं प्रदर्शयति । ’अयं मध्वाचार्यः हनुमत्-भीम-अवतारयोः परं वायुदेवस्य अवतारः’ इति प्रख्यातम् । एतस्य पिता नडिल्लाय (मध्यगेह)नारायण भट्टः । माता वेदावती । एकदा अनन्तेश्वरदेवालयस्य उत्सवे कश्चित् दीर्घस्तम्भस्य उपरि आरुह्य सर्वान् उद्दिश्य उवाच ’लोके शास्त्रसंरक्षणार्थं जीवोत्तमः वायुदेवः पाजकक्षेत्रे सद्यकाले अवतारं प्राप्नोति’ इति । तदनुसारेण क्रि.श.१२३८तमे वर्षे पाजकक्षेत्रे मध्यगेहभट्टस्य निरन्तरभगवत्सेवया एव एतस्य जन्म अभवत् । एतस्य पूर्वाश्रमस्य नाम वासुदेवः इति । बाल्यावस्थायामेव अनेकचमत्कारान् प्रदर्श्य वायुदेवस्य अवतारत्वं प्रकटयति । शास्त्रसंरक्षणार्थं आगतः सः एकादशे वयसि अच्युतप्रज्ञात् सन्यासदीक्षां स्वीकृत्य पूर्णप्रज्ञः इति नामं प्राप्नॊतिप्राप्नोति
 
==मध्वाचार्यस्य कृतयः==
"https://sa.wikipedia.org/wiki/मध्वाचार्यः" इत्यस्माद् प्रतिप्राप्तम्