"अग्निपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{ ज्ञानसन्दुक पुस्तकम्
अग्निपुराणम् (Agnipurana) अष्टादशपुराणेषु अन्यतमः । संस्कृतविश्वकोशेषु भजते प्रधानं स्थानम् । स्वयं [[पुराणानि|पुराणमिदं]] स्वस्मिन् अग्निपुराणे सर्वासां विद्यानां स्थानमस्तीति विस्फुटं ब्रूते । इयं हि सर्वेषां पुराणानां प्रस्तुतिभङ्गी यत् सर्वमपि विषयजातं द्वयोः संभाषणैः स्फोर्यते, एकस्यर्षस्य पर्यनुयोगम् अन्य उत्तरयतीति च । पुराणमिदमग्निनामकमपि संभाषणैरेव संघटितम् । तानि च सम्भाषणान्यग्नि[[वसिष्ठः|वसिष्ठयोः]] ।
| name = '''अग्निपुराणम्'''
| title_orig =
| translator =
| image =
| image_caption = [[गीताप्रेस गोरखपुर]]स्य आवरण-पृष्ठम्
| author = वेदव्यासः
| illustrator =
| cover_artist =
| country = [[भारत]]
| language = [[संस्कृतम्]]
| series = [[पुराणम्]]
| subject = [[विष्णुः]], [[अग्निः]], [[विद्यास्थानानि]
| genre = पुराणम्
| publisher =
| pub_date =
| english_pub_date =
| media_type =
| pages = ३८३ अध्यायाः
| isbn =
| oclc =
| preceded_by =
| followed_by =
}}
अग्निपुराणम् (AgnipuranaAgniPurana) अष्टादशपुराणेषु अन्यतमः । संस्कृतविश्वकोशेषु भजते प्रधानं स्थानम् । स्वयं [[पुराणानि|पुराणमिदं]] स्वस्मिन् अग्निपुराणे सर्वासां विद्यानां स्थानमस्तीति विस्फुटं ब्रूते । इयं हि सर्वेषां पुराणानां प्रस्तुतिभङ्गी यत् सर्वमपि विषयजातं द्वयोः संभाषणैः स्फोर्यते, एकस्यर्षस्य पर्यनुयोगम् अन्य उत्तरयतीति च । पुराणमिदमग्निनामकमपि संभाषणैरेव संघटितम् । तानि च सम्भाषणान्यग्नि[[वसिष्ठः|वसिष्ठयोः]] ।
 
पुराणमिति शब्दाकर्णनमनु सृष्टिः प्रतिसृष्टिरित्यादि वस्तुपूगं किलानुसन्दधति विमर्शनविचक्षणाः । अत्रापि सर्गस्य (सृष्टेः)विचारः १७-२० एतेष्वध्यायेषु वर्तते । प्रतिसर्गस्य तु पुनः ३३८ संख्याङ्कितस्याध्यायस्याननन्तरम् । वांशो नाम नाम राजीयानामथवा ऋषियाणां नाम्नां पट्टिका । मन्वन्तरो नाम शासनपरिपाटयां मनूनां कालिकं क्रमिकं च परिवर्त्तनम् । राजर्षिणां चरित्राण्येव वंशानुचरितपदाभिलप्यानि । कल्पमन्वन्तरवर्णनम् अग्निपुराणे बहुषु स्थलेष्वक्षिलक्षीक्रियते । विशेषतः १५० संख्याङ्कितेऽध्याये चतुर्दशमन्वन्तराणां वर्णनं वर्तते । वंशानुचरितं तु भूयोभूयः समायाति ।
यदि केवलमेतावदभविष्यत्, पुराणमिदं भारतीयानां श्रध्दा-विश्वासभावनानां चिन्तनपरंपरायाश्च प्राचीनं लिखितसाक्ष्यं समभविष्यत् । विश्वकोशत्वरुपेणा धर्मेण महत्त्वमेतदीयम् । [[साहित्यशास्त्रम्]], [[आयुर्वेदः]], अश्वायुर्वेदः, गजायुर्वेदः, वृक्षायुर्वेदः, [[वास्तुविद्या]], राजनीतिः, शस्त्रविद्या एतदादीनि वस्तूनि पर्याप्तमात्रयात्र कलृप्तस्थलावकाशानि ।
 
==अध्याय्यानुसारं विचाराः==
 
"https://sa.wikipedia.org/wiki/अग्निपुराणम्" इत्यस्माद् प्रतिप्राप्तम्