"अग्निपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<br>
{{ ज्ञानसन्दुक पुस्तकम्
| name = '''अग्निपुराणम्'''
| title_orig =
| translator =
| image = [[image:ब्रह्मपुराण.gif|150px]]
| image_caption = [[गीताप्रेस गोरखपुर]]स्य आवरण-पृष्ठम्
| author = वेदव्यासः
Line ११ ⟶ १२:
| language = [[संस्कृतम्]]
| series = [[पुराणम्]]
| subject = [[विष्णुः]], [[अग्निः]], [[विद्यास्थानानि]]
| genre = पुराणम्
| publisher =
Line २३ ⟶ २४:
| followed_by =
}}
 
अग्निपुराणम् (AgniPurana) अष्टादशपुराणेषु अन्यतमः । संस्कृतविश्वकोशेषु भजते प्रधानं स्थानम् । स्वयं [[पुराणानि|पुराणमिदं]] स्वस्मिन् अग्निपुराणे सर्वासां विद्यानां स्थानमस्तीति विस्फुटं ब्रूते । इयं हि सर्वेषां पुराणानां प्रस्तुतिभङ्गी यत् सर्वमपि विषयजातं द्वयोः संभाषणैः स्फोर्यते, एकस्यर्षस्य पर्यनुयोगम् अन्य उत्तरयतीति च । पुराणमिदमग्निनामकमपि संभाषणैरेव संघटितम् । तानि च सम्भाषणान्यग्नि[[वसिष्ठः|वसिष्ठयोः]] ।
 
"https://sa.wikipedia.org/wiki/अग्निपुराणम्" इत्यस्माद् प्रतिप्राप्तम्