"लिङ्गपुराणम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २७:
 
[[वर्गः:पुराणानि]]
अष्टादशपुराणेष्वन्यतमं लिङ्गपुराणम् शैवपुराणमित्येव प्रसिद्धं। १६३ अध्यायात्मकं,११०००श्लोकात्मकमिदं लिङ्गपुराणं वराह, नरसिंह, बुद्द, कल्कि, राम, कृष्णादीनां चरित्रं,विशेषतः रुद्रस्य माहात्म्यं निरूपयति। अत्र शर्व,भव,पशुपति,ईशान,भीम,रुद्र,महादेव,उग्र इति शिवस्य अष्टरूपाणि वर्णितानि।
"https://sa.wikipedia.org/wiki/लिङ्गपुराणम्" इत्यस्माद् प्रतिप्राप्तम्