"शृङ्गेरी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[Image:Sharadamba Temple.jpg|200px|thumb|right|शारदाम्बामन्दिरम्]]
'''श्रृङ्गेरी''' (Sringeri) [[कर्णाटकम्| कर्णाटकराज्य]]स्य [[चिक्कमगळूरुमण्डलम्|चिक्कमगलूरुमण्डले]] विद्यमानं किञ्चन प्रसिद्धं तीर्थक्षेत्रम् । [[तुङ्गा]]तीरे स्थितं श्रृङ्गेरीक्षेत्रं मलेनाडुप्रदेशस्थं सुन्दरं स्थानम् अस्ति । एतत् क्षेत्रं '''शृङ्गगिरिः''' इत्यपि जनाः कथयन्ति । पौराणिकदृष्ट्या [[ऋष्यशृङ्गः|ऋष्यश्रृङ्गमुनेः]] [[विभाण्डकः|विभाण्डकमुनेः]] च तपोभूमिः । आदि[[शङ्कराचार्यः|आदिशङ्कराचार्यैः]] अष्टमे शतके एव अत्र वेदान्तज्ञानपीठं शारदापीठं च स्थापितम् आसीत् ।

[[पुरी]] [[बदरी]] [[द्वारका]] [[उज्जयिनी]]पीठानि इव अत्रापि तपस्विनां विदुषां च केन्द्रं निर्मितम् आसीत् । शङ्कराचार्यैःअत्र स्थापितं श्रीचक्रंविद्यमानस्य [[काश्मीरम्श्रीचक्रम्|काश्मीरतःश्रीचक्रस्य]] आनीताशारदाम्बामूर्तेः शारदाम्बामूर्तिःच प्रतिष्ठापनंअत्यंतमहत्वपूर्णविषयौ।शङ्कराचार्यैः एव कृतमस्ति । चन्दनदारुशिल्पमयी मूर्तिः श्रृङ्गेरीपीठेएषा [[जम्मूकाश्मीरराज्यम्|काश्मीरतः]] आनीता इति स्थापितास्तिश्रूयते । अत्र श्रीमातरं [[ब्राहमी]] [[माहेश्वरी]] [[वैष्णवी]] [[इन्द्राणी]] [[चामुण्डा]] [[राजराजेश्वरी]] इति च पूजयन्ति । देशस्य शक्तिदेवतासु शारदाम्बाऽपि अन्यतमा अस्ति । १४ शतके निर्मितः विद्याशङ्करदेवालयः पूर्णतया शिलानिर्मितः कलारत्नः विभिन्नशैलीमिक्षणरुपश्चविभिन्नशैलीमिश्रणरुपश्च । विजयनगरशिल्पमपि अत्र पश्यामः । देवालयस्य द्वादश-द्वादशस्तम्भाः स्तम्भाः[[राशिविज्ञानम्|द्वादशराशीन्]] द्वादशराशिनःसूचयन्ति सूचयन्ति। प्रतिमासंप्रति[[मासाः|मासं]] [[सूर्यः|सूर्यस्य]] प्रथमकिरणं निर्दिष्टे स्तम्भे पतति । विश्वे एव श्रृङ्गेरीपीठस्य महत्वम् अधिकम् अस्ति । [[नवरात्रम्|नवरात्रिपर्व]] अत्र विशेषेण प्रचलति । प्रतिदिनम् विद्यादानम् अन्नदानं ज्ञानदानं च सर्वदा प्रचलन्ति।अत्र तुङ्गानदीतीरेप्रचलन्ति अधुनातनकाले। [[तुङ्गा]]नदीतीरे श्रृङ्गेरीपीठस्य पूर्वतनयतीनां मूर्तयः सभामण्टपाःसभामण्डपाः उद्यानं च निर्मितानि सन्ति । वेदाध्ययनं वेदघोषः शास्त्राध्ययनं च अविरतं प्रचलति ।
 
==मार्गः==
:[[बेङ्गळूरु]]तः ३२६ कि.मी.
बेङ्गळूरुतः ३२६ कि.मी, मङ्गळूरुतः २०६ कि.मी, चिक्कमगळूरुतः ९० कि.मी । कर्णाटकस्य सर्वप्रदेशतः लोकयानव्यवस्था अस्ति । रेलयानार्थं बीरुरु, कडूरु निस्थानपर्यन्तं सौकर्यम् अस्ति । श्रीमठे वासस्थलं भोजनं च काल्पितं भवति । दूरभाषा- ०८२६५-५०१२३
:[[मङ्गळूरु]]तः २०६ कि.मी.
:[[चिक्कमगळूरु]]तः ९० कि.मी
:[[कर्णाटक]]स्य सर्वप्रदेशतः लोकयानव्यवस्था अस्ति ।
 
:रेलयानेन [[बीरूरु]], [[कडूरु]] निस्थानपर्यन्तं गमनं शक्यम् ।
==वासव्यवस्था==
श्रीमठे वासस्थलं भोजनं च काल्पितं भवति । दूरभाषा- ०८२६५-५०१२३
 
==बाह्यानुबन्धाः==
*[http://www.sringerisharadapeetham.org शृङ्गेरीशारदापीठम्]
 
*[http://www.holekoppa.weebly.com होळेकोप्प ]
 
*[http://www.chickmagalur.nic.in/htmls/tour_sgeri.htm#step सर्वकारपृष्ठम्]
 
*[http://www.karnatakatourism.com/coastal/sringeri/index.htm प्रवासोद्यमविभागस्य पृष्ठम्]
 
*[http://www.templenet.com/Karnataka/sringeri.html विद्याशङ्करदेवालयस्य विषये]
 
*[http://www.dreamroutes.org/western/sirimanefalls.html सिरिमनेजलपातम्]
 
*[http://www.dreamroutes.org/western/np.html नरसिंहपर्वतः]
*[http://www.udupipages.com/temples/sringeri.php उडुपीपृष्ठेषु शृङ्गेरीविषयः]
*[http://www.fallingrain.com/world/IN/19/Sringeri.html शृङ्गेर्याः भौगोलिकविवरणम्]
[[वर्गः:चिक्कमगळूरुमण्डलस्य प्रेक्षणीयस्थानानि]]
[[वर्गः: चतुराम्नायपीठानि]]
"https://sa.wikipedia.org/wiki/शृङ्गेरी" इत्यस्माद् प्रतिप्राप्तम्