"वीणे शेषण्ण" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 2 interwiki links, now provided by Wikidata on d:q7377117 (translate me)
पङ्क्तिः ४५:
 
==बरोडाराजपरिवारस्य रसग्रासः==
बरोडा महाराजः कदाचित् मैसूरुराजभवनस्य सङ्गीतसभायाम् अतिथिरूपेण आगतः । तदा शेषण्णस्य वीणावादनगोष्टीम् अश्रुणोत् । स्वस्य विश्रान्तिसमये अपि पुनः श्रोतुकामः अभवत् । तदा पुनः शेषण्णः तस्य मनोविनोदार्थं [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतस्य]] [[हिन्दुस्तानीसङ्गीतम्हिन्दुस्तानीशास्त्रीयसङ्गीतम्|हिन्दुस्तानीसङ्गीतस्य]] पाश्चत्यस्य च मिश्रणं कृत्वा श्रावितवान् । तस्मिन् अवसरे राजभवने ओडेयर् महाराजः नासीत् । पश्चात् आगत्यः परमसन्तुष्टः शेषण्णम् आस्थानम् आमन्त्र्य प्रशस्य शेषण्णस्य समयस्फूर्तिं प्रशंसितवान् ।
 
==बेळगाविकाङ्ग्रेस् अधिवेशने==
"https://sa.wikipedia.org/wiki/वीणे_शेषण्ण" इत्यस्माद् प्रतिप्राप्तम्