"आर्द्रकम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
रोगस्य तीव्रतायाः कारणेन यूदा हस्तपादं शीतलं भवति तदा आर्दकरसेन लशुनरसं समप्रमाणेन मिश्रीकृत्य हस्तपादस्य लेपयित्वा सम्यक् मर्दनीयम् । तदा उष्णता उत्पद्यते, दौर्बल्यमपि न्यूनं भवति । नेग्गिलमुळ्ळु – कषायेन सह आर्दकरसं मिश्रीकृत्य प्रतिदिनं प्रातः पिबन्ति चेत् आमवातः कटिवेदना च अपगच्छति इति वृन्दमाधरग्रन्थे उक्तमस्ति
कुष्ठरोगे, रक्तहीनतायां, मूत्रकृच्छ्रे, रक्तपित्ते, व्रणे, ज्वरे, दाहे च सति ग्रीष्मऋतौ, शरदृतौ च आद्रकस्य सेवनं न हितकरम् इति भावप्रकाशे उक्तम् ।
 
==जागरुकता==
कुष्ठरोगे, रक्तहीनतायां, मूत्रकृच्छ्रे, रक्तपित्ते, व्रणे, ज्वरे, दाहे च सति ग्रीष्मऋतौ, शरदृतौ च आद्रकस्य सेवनं न हितकरम् इति भावप्रकाशे उक्तम् ।
==आयुर्वेदीयेषु औषधेषु आद्रकप्रयोगः==
* आर्द्रकखण्डः
* पञ्चसमचूर्णः
* समशर्करचूर्णः
* रास्नादिक्वाथः
* सौभाग्यशुण्ठीपाकः
* शुण्ठीसुरा (Ginger Tinture) च प्रमुखानि औषधानि येषु आर्द्रकस्य (शुण्ठेः च ) प्रयोगः भवति ।
 
==सेवनप्रमाणः==
* आर्द्रकरसः – ५-१० मि.ली
* चूर्णम् – १-२ ग्राम्
* शुण्ठिपानकम् -२-४ मि.ली
 
 
 
"https://sa.wikipedia.org/wiki/आर्द्रकम्" इत्यस्माद् प्रतिप्राप्तम्