"खयाल्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''खयाल्''' (Khyal) हिन्दुस्तानीशास्त्रीयसङ्गीतप्रकारेषु अन्यतमः । [[हिन्दुस्तानीशास्त्रीयसङ्गीतम्|हिन्दुस्तानीशास्त्रीयसङ्गीते]] नैके प्रकाराः विद्यन्ते।विद्यन्ते । '''[[ध्रुपद्]]''' उत् '''ध्रुवपद''', '''होरि''' उत '''[[धमार्]]''', '''खयाल्''' उत '''ख्याल्''', '''ठुम्रि[[ठुमरि]]''', '''[[टप्पा]]''', '''दाद्रा''', '''तराना''', '''तिरवत्''', '''गजल्''', '''खव्वालि''', '''सादरा''', '''खमसा''', '''लावणि''', '''चतुरङ्ग''', '''भजन्''', '''सरगम्''', '''रागमाला''' इत्यादयप्रकाराः सन्ति।सन्ति । तेषु अन्यतमः प्रकारः '''खयाल्''' भवति।भवति । "फारसी" भाषायां खयाल् शब्दस्य "विचारः" उत "कल्पना" इत्यर्थः भवति।भवति । रागस्य नियमपालनं कुर्वन्तः कल्पनानुसारं विभिन्न तान् तथा आलापान् विस्तारं कुर्वन्तः एकताल्, त्रिताल्, झुमरा, आधा चौताल् इत्यादिषु तालेषु गानं कुर्वन्ति।कुर्वन्ति । खयाल् गीतेषु [[शृङ्गाररसः|शृङ्गाररसस्य]] प्रयोगाः अधिकतया दृश्यन्ते।दृश्यन्ते । खयाल् गायने जलद तान् गिटकरी इत्यादयः प्रयोगाः प्रसिद्धाः सन्ति।सन्ति । स्वराणां वैचित्र्यं तथा चमत्कारदर्शनार्थं खयाले विभिन्न तान् स्वीकुर्वन्ति।स्वीकुर्वन्ति । [[ध्रुपद्]] प्रकारे यथा विद्यमानगाम्भीर्यं तथा भक्तिरसः भवति तथा खयाल् प्रकारे नभवति।नभवति ।
 
==विभागः==
अस्मिन् प्रकारे विभागद्वयं भवतः।
*'''बडाखयाल्'''- विलम्बितलये गायन्ति चेत् बडाखयाल् इति व्यवहारः।
*'''छोटाखयाल्'''- द्रुतलये गायन्ति चेत् छोटाखयाल् इति व्यवहारः।
गायकः यदा खयाल् गानारम्भं करोति तदा विलम्बितलये एव आरम्भं करोति।करोति । विलम्बित एकताल्, तीनताल्, झमरादिषु गायति।गायति । समनन्तरमेव छोटाखयाल् गायति।गायति । मध्य उत ध्रुतलये आरम्भं करोति।करोति । प्रायः त्रिताल् उत द्रुत एकताले गायति।गायति । एकस्मिन् समये यदा प्रकारद्वयस्य गानं भवति तदा एकस्मिन् एव रागे गायन्ति।गायन्ति । किन्तु, बोल् उत कवितायाः (चीज्) व्यत्यासः दृश्यते।दृश्यते । [[मोघलसाम्राज्‍यम्|मोघलसाम्राज्ये]] महम्मद षा रङ्गीले काले(१७१३) प्रसिद्धौ खयाल् गायकौ सदारङ्गअदारङ्गौ आस्ताम्।आस्ताम् । आभ्यां सहस्राधिकखयाल्कविताः रचिताः।अधिकाःरचिताः ।अधिकाः शिष्याः आसन्।आसन् ।
 
==बाह्यसम्पर्कतन्तुः==
* [http://www.medieval.org/music/world/warvij.html Some words about Khyal] Retrieved 2007-06-10
"https://sa.wikipedia.org/wiki/खयाल्" इत्यस्माद् प्रतिप्राप्तम्