"व्यासरायः" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 3 interwiki links, now provided by Wikidata on d:q3811502 (translate me)
No edit summary
पङ्क्तिः १:
==पीठिका==
'''व्यासरायः''' (Vyasatirtha) श्रेष्ठः कीर्तनकारः । '''व्यासरायः''' (कन्नडभाषा : ವ್ಯಾಸರಾಯ) [[१४५७]] एप्रिल् २२ दिनाङ्के भरतवर्षस्य [[कर्णाटकराज्यम् |कर्णाटाकराज्यस्य]] [[कावेरीनदी|कावेरीतीरे]] [[बन्नूरु]] ग्रामे जन्म प्राप्तवान् । अस्य पिता रामाचार्यः माता सीताबायी । अस्य जीवितकालः क्रि.श.१४४७तः[[१४४७]] तः क्रि.श. १५४८तमवर्षपर्यन्तम्[[१५४८]]तमवर्षपर्यन्तम् अस्ति । एषः [[विजयनगरसाम्राज्यम्|विजयनगरराजानां]] गुरुः आसीत् इति । अस्य पूर्वाश्रमस्य नाम "यतिराजः" इति । अयं अब्बूरुग्रामस्य ब्रह्मण्यतीर्थात् सन्न्यासदीक्षां प्राप्तवान् । [[कृष्णदेवरायः|कृष्णदेवरायस्य]] [[कुहूयोगः|कुहूयोगं]] निवारितवान् इत्यपि वदन्ति । एषः स्वयं विद्वान् आसीत् विदुषाम् आश्रयदाता अपि आसीत् । संस्कृते [[तर्कताण्डवम्|तर्कताण्डवं]], [[न्यायामृतम्|न्यायामृतं]] [[चन्द्रिका]] इति ग्रन्थान् रचितवान् ।
 
==इतिहासः==
व्यासरायः श्रीपादरायेण संन्यासदीक्षां स्वीकृतवान् । [[बङ्गालदेशः|बङ्गालदेशस्य]] [[वैष्णवपन्थः|वैष्णवपन्थस्य]] प्रमुखस्य [[श्रीकृष्णचैतन्यः|श्रीकृष्णचैतन्यस्य]] गुरुः व्यासरायः आसीत् इति भासते । [[पुरन्दरदासः]] [[कनकदासः]] [[विजयीन्द्रस्वामी]] [[वादिराजः]] [[वैकुण्ठदासः]] एते व्यासरायस्य प्रमुख शिष्याः। व्यासरायः १५३६ तमे वर्षे स्वर्गङ्गतवान् । हम्प्याः [[आनेगोन्दी]] समीपे [[तुङ्गभद्रा]]नद्याः द्वीपे एतस्य स्मारकम् अस्ति । एतेन [[मध्वसिद्धान्तः|द्वैतमतस्य]] बहु उपकारः अभवत् । [[व्यासकूटः]] [[दासकूटः]] च इति द्वौ मार्गौ एतस्य काले एव प्रचारे आगतौ । एषः दासकूटस्य प्रमुखः । दासकूटात् [[कर्णाटककर्णाटकराज्यम्|कर्णाटकराज्ये]]राज्ये वैष्णवधर्मस्य प्रसारणे बहु साहाय्यम् अभवत् ।
 
==कृतयः==
कन्नडे अनेकानि कीर्तनानि, भजनानि च लिखितवान् । इयं [[कर्णाटकस्य दासपरम्परा|दासपरम्परां]] श्रीपादराजस्य अनन्तरं प्रवर्धयितवान् व्यासरायः एव । एतावत् व्यासरायरचितानि ११९कीर्तनानि लभ्यानि । अस्यां उगाभोगाः अपि अन्तर्गच्छन्ति । अङ्कितप्रधानपद्धतिः अनेन एव आरब्धा । श्रीकृष्ण इति अस्य पद्यान्तस्य अङ्कितम् । काश्चनकृतयः ।
 
===कीर्तनानि===
<poem>
Line २८ ⟶ २९:
पञ्चमुखद प्राणेश विठ्ठल पञ्चमन्त्रदिन्दपूजिसि यतिसिद ।।
</poem>
 
===उगाभोगानि===
 
Line ५६ ⟶ ५८:
हगलेनो इरळेनो कुरुडङ्गे '''सिरिकृष्ण'''
 
==मरणम्==
==इहत्यागस्थानं दिनं च==
व्यासरायः शा.श.१५४८तमेवर्षे१५४८ तमेवर्षे फाल्गुणमासस्य चतुर्थ्यां [[हम्पी|विजयनगरे]] (हम्पी) कालवशः अभवत् । आनेगोन्दिसमीपे [[तुङ्गभद्रानदी|तुङ्गभद्रारीरेतुङ्गभद्रातीरे]] लघुद्वीपे अस्य स्मारिका वृन्दावनम् अस्ति । इदं स्थानं नवबृन्दावनम् इति प्रसिद्धम् ।
 
 
"https://sa.wikipedia.org/wiki/व्यासरायः" इत्यस्माद् प्रतिप्राप्तम्