"कर्णाटकसर्वकारः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २५:
 
===प्रशासनम्===
कर्णाटकराज्यस्य प्रशासनं तु सांविधानिकरीत्या राज्यपालस्य नायकत्वे सञ्चाल्यमानं लोकतन्त्रात्मकरीत्या निर्वाचितम् अस्ति । राज्यस्य राज्यपालः बहुमतेन जितपक्षस्य मुख्यमन्त्रिणं मन्त्रिमण्डलं च रचयन्तिरचयति । प्रजातन्त्रात्मकदेशे राज्यस्य राज्यपालः तत्तद्राज्यस्य साम्प्रदानिकः नायकः भवति । तथापि राज्यस्य दैनन्दिननिर्वहणस्य दायित्वं तु मुख्यमन्त्रिणा नियन्त्रिते मन्त्रिमण्डले एव न्यस्तं भवति । प्रशासनस्य अनुकूलार्थं विविधयोजनानां जनसौलभ्यार्थं च राज्यसर्वकारस्य छत्रछायायांछत्रच्छायायां विविधाः विभागाः प्रकल्पिताः । यथा.....
===विभागाः===
:*[[कृषिविभागः]]
"https://sa.wikipedia.org/wiki/कर्णाटकसर्वकारः" इत्यस्माद् प्रतिप्राप्तम्