"ओडिशाराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 81 interwiki links, now provided by Wikidata on d:q22048 (translate me)
No edit summary
पङ्क्तिः १:
{{Infobox state
[[चित्रम्:Orissa in India (disputed hatched).svg|thumb|]]
<!-- See Template:Infobox settlemet for additional fields and descriptions -->
'''ओडिशाराज्यं''' ({{lang-or|ଓଡ଼ିଶା}} {{IPA-or|oˑɽisaˑ|}}) भारतस्य आग्नेयतीरे विद्यते । इदम् '''ओडिश्शा''' इत्यपि निर्दिश्यते । प्राचीनकाले '''कळिङ्गम्''' इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओरिस्सा इति । ब्रिटिश्-इण्डियाशासनस्य आधीन्ये इदं १९३६ तमस्य वर्षस्य एप्रिल्मासस्य १ दिनाङ्के राज्यत्वम् आप्नोत् । ओरियाभाषाभाषिभिः युक्तं राज्यमिदम् । अतः एप्रिल्-मासस्य प्रथमं दिनाङ्कम् '''उत्कलदिनत्वेन''' आचर्यते ।<br />
| official_name = ओडिशाराज्यम्
ओरिस्सा विस्तारे भारतस्य राज्येषु नवमे स्थाने जनसङ्ख्यायाम् एकादशे स्थाने च विद्यते । राज्यस्य व्यावहारिकभाषा अस्ति [[ओडिया|ओडियाभाषा]] । अधिकांशाः जनाः अनया भाषया एव व्यवहरन्ति । अत्र ४८० किलोमीटर्मितम् अविच्छिन्नं समुद्रतीरं विद्यते । किन्तु उत्तमनौकास्थानानाम् अभावः दरीदृश्यते । धम्रानद्याः तीरे सद्यःकाले निर्मितं धम्रानौकास्थानम् उत्तमम् अस्ति । राज्यस्य अन्तर्भागः पर्वतप्रदेशयुक्तः विरलजनसंख्याप्रदेशश्च । कोरपुट्-प्रान्ते विद्यमानं १६७२ मीटर्मितोन्नतं '''डियोमलि'''पर्वतः राज्यस्य अत्युन्नतं स्थलं वर्तते । <br />
| native_name = ଓଡ଼ିଶା
जगति दीर्घतमः हिराकुड्सेतुः अस्मिन् राज्ये विद्यते । पुरि-कोणार्क-भुवनेश्वरप्रदेशाः च प्रसिद्धानि प्रवासकेन्द्राणि सन्ति । पुरिक्षेत्रे जगन्नाथस्य देवालयः, कोणार्कस्य सूर्यदेवालयः, उदयगिरि-खण्डगिरिगुहाः, भुवनेश्वरस्य धौलिगिरिः च प्रसिद्धस्थानानि सन्ति ।
| native_name_lang =
| type = [[States and territories of India|State]]
| image_skyline =
| image_alt =
| image_caption = From Top The [[Jagannath]], [[Subhadra]] and [[Balabhadra]] in famous [[Patachitra]] paintings, The [[white tiger]]s in [[Nandankanan zoo|Nandankanan]], statue of [[Buddha]] in [[Bhubaneswar]], [[Sun Temple]] Wheel in [[Konark]], the famous [[Rath Yatra]] and Odissi dancers in front of Konark [[Sun Temple]].
| image_seal = Seal of Orissa.gif
| seal_alt =
| image_map = India Orissa locator map.svg
| map_alt =
| map_caption = [[भारतम्|भारतस्य]] भूपटे ओडिशाराज्यम्
| image_map1 = Orissa_State_map.svg
| map_caption1 = ओडिशाराज्यस्य भूपटः
| latd = 20.15
| longd = 85.50
| coor_pinpoint = Bhubaneswar
| coordinates_type = region:IN-OR_type:adm1st
| coordinates_display = inline,title
| coordinates_footnotes =
| coordinates_region = IN-OR
| subdivision_type = Country
| subdivision_name = [[भारतम्]]
| established_title = Established
| established_date = १ एप्रिल् १९३६
| parts_type = [[List of Indian districts|Districts]]
| parts_style = para
| p1 = 30
| seat_type = Capital
| seat = [[भुवनेश्वरम्]]
| seat1_type = Largest city
| seat1 = भुवनेश्वरम्
| government_footnotes =
| leader_title = [[List of Governors of Odisha|Governor]]
| leader_name = [[एस् सि जमीर्]]
| leader_title1 = [[List of Chief Ministers of Odisha|Chief&nbsp;Minister]]
| leader_name1 = [[नवीनः पट्नैक्]] ([[Biju Janata Dal|BJD]])
| leader_title2 = [[Odisha Legislative Assembly|Legislature]]
| leader_name2 = [[Unicameralism|Unicameral]] ([[List of constituencies of Odisha Vidhan Sabha|147 seats]])
| leader_title3 = [[List of Constituencies of the Lok Sabha#Odisha|Parliamentary constituency]]
| leader_name3 = 21
| leader_title4 = [[List of High Courts of India|High Court]]
| leader_name4 = [[Orissa High Court]], [[Cuttack]]
| unit_pref = Metric<!-- or US or UK -->
| area_footnotes =
| area_total_km2 = 155820
| area_note =
| area_rank = 9th
| elevation_footnotes =
| elevation_m =
| population_footnotes =
| population_total = 41947358
| population_as_of = 2011
| population_rank = 11th
| population_density_km2 = auto
| population_note =
| timezone1 = [[Indian Standard Time|IST]]
| utc_offset1 = +05:30
| iso_code = [[ISO 3166-2:IN|IN-OR]]
| blank_name_sec1 = [[Human Development Index|HDI]]
| blank_info_sec1 = {{increase}} 0.452 (<span style="color:#fc0">medium</span>)
| blank1_name_sec1 = HDI rank
| blank1_info_sec1 = 27th (2005)
| blank_name_sec2 = [[Literacy in India|Literacy]]
| blank_info_sec2 = 73.45%
| blank1_name_sec2 = Official languages
| blank1_info_sec2 = [[ओडियाभाषा]]
| website = [http://www.odisha.gov.in/ odisha.gov.in]
| footnotes =
}}
 
'''ओडिशाराज्यं''' (Odisha) ({{lang-or|ଓଡ଼ିଶା}} {{IPA-or|oˑɽisaˑ|}}) [[भारतम्|भारतस्य]] आग्नेयतीरे विद्यते । इदम् '''ओडिश्शा''' इत्यपि निर्दिश्यते । प्राचीनकाले '''कळिङ्गम्''' इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओरिस्सा इति । ब्रिटिश्-इण्डियाशासनस्य आधीन्ये इदं [[१९३६]] तमस्य वर्षस्य एप्रिल्मासस्य १ दिनाङ्के राज्यत्वम् आप्नोत् । ओरियाभाषाभाषिभिः युक्तं राज्यमिदम् । अतः एप्रिल्-मासस्य प्रथमं दिनाङ्कम् '''उत्कलदिनत्वेन''' आचर्यते ।<br />
ओरिस्सा विस्तारे [[भारतम्|भारतस्य]] राज्येषु नवमे स्थाने जनसङ्ख्यायाम् एकादशे स्थाने च विद्यते । राज्यस्य व्यावहारिकभाषा अस्ति [[ओडिया|ओडियाभाषा]] । अधिकांशाः जनाः अनया भाषया एव व्यवहरन्ति । अत्र ४८० किलोमीटर्मितम् अविच्छिन्नं समुद्रतीरं विद्यते । किन्तु उत्तमनौकास्थानानाम् अभावः दरीदृश्यते । धम्रानद्याः तीरे सद्यःकाले निर्मितं धम्रानौकास्थानम् उत्तमम् अस्ति । राज्यस्य अन्तर्भागः पर्वतप्रदेशयुक्तः विरलजनसंख्याप्रदेशश्च । कोरपुट्-प्रान्ते विद्यमानं [[१६७२]] मीटर्मितोन्नतं '''डियोमलि'''पर्वतः राज्यस्य अत्युन्नतं स्थलं वर्तते । <br />
जगति दीर्घतमः हिराकुड्सेतुः अस्मिन् राज्ये विद्यते । [[जगन्नाथपुरी|पुरि]]-[[कोणार्कमन्दिरम्|कोणार्क]]-भुवनेश्वरप्रदेशाः[[भुवनेश्वरम्|भुवनेश्वर]]प्रदेशाः च प्रसिद्धानि प्रवासकेन्द्राणि सन्ति । पुरिक्षेत्रे जगन्नाथस्य देवालयः, [[कोणार्कमन्दिरम्|कोणार्कस्य सूर्यदेवालयः]], उदयगिरि-खण्डगिरिगुहाः, [[भुवनेश्वरम्|भुवनेश्वरस्य]] धौलिगिरिः च प्रसिद्धस्थानानि सन्ति ।
 
== इतिहासः ==
[[चित्रम्:Gudahandi.JPG|thumb|right|200px|कलहण्डिजनपदस्य प्राचीनचित्राणि]]
प्राचीनकालाद् आरभ्य ओरिस्साराज्ये गिरिजनाः आसन् । [[महाभारतम्|महाभारतस्य]] कालादारभ्य सवोरा / शबरजनाः अत्र वसन्ति स्म इति उल्लेखः प्राप्यते । अद्यत्वे अपि तेषां सङ्ख्या आधिक्येन दृश्यते तस्मिन् राज्ये । अधिकांशाः गिरिजनाः हिन्दुजीवनपद्धतिं सम्प्रदायाचरणादिकम् एव पालयन्ति ।
 
== जनपदानि ==
[[चित्रम्:Konark Temple.jpg|thumb|200px|कोणार्कस्य सूर्यदेवालयः]]
ओरिस्साराज्ये ३० जनपदानि सन्ति - अङ्गुल्, बौध्, भद्रक्, बोलन्ङ्गिर्, बर्गर्, बलसोर्, कटक्, देबगर्, धेन्कनल्, गञ्जम्, गज्पति, झर्सुगुड, जयपुर्, जगत्सिङ्गपुर्, खोर्ध, कियोञ्जर्, कलहन्डि, कन्धमाल्, कोरापुट्, केन्द्रपर, मल्कञ्जिरि, मयूर्भञ्ज्, नबरङ्गपुर्, नौपद, नयागर्, पुरि, रायगढ्, सम्बाल्पुर्, सुबर्णपुर्, सुन्दर्गर् च ।
राज्यस्य महानगरं राजधानी च वर्तते [[भुवनेश्वरम्|भुवनेश्वरनगरम्]] । इदं मन्दिरनगरम् /देवालयनगरम् इत्येव प्रसिद्धम् अस्ति । अस्मिन् राज्ये विद्यमानानि अन्यानि महानगराणि सन्ति - कटक्, ब्रह्मपुरम्, बरिपद, रूर्केल, सम्बाल्पुर्, बोलङ्गिर्, बलसूर्, केन्द्रपर, [[जगन्नाथपुरी|पुरी]] च ।
There are 30 districts in Orissa— Angul, Boudh, Bhadrak, Bolangir, Bargarh, Balasore, Cuttack (Kataka), Debagarh, Dhenkanal, Ganjam, Gajapati, Jharsuguda, Jajpur, Jagatsinghpur, Khordha, Keonjhar, Kalahandi, Kandhamal, Koraput, Kendrapara, Malkangiri, Mayurbhanj, Nabarangpur, Nuapada, Nayagarh, Puri, Rayagada, Sambalpur, Subarnapur, Sundargarh.
 
 
Line २० ⟶ ९३:
 
* राजधानी -- [[भुवनेश्वरम्]]
 
==बाह्यानुबन्धः==
* [http://www.odisha.gov.in/ Official Website of the State Government of Odisha]
* [http://www.orissatourism.gov.in/ Official Website of Odisha Tourism]
* [http://www.orissadiary.com/ Odisha Diary]
* [http://www.odialive.com// Odia Live]
 
{{भारतस्य राज्यानि केन्द्रशासितप्रदेशाः च}}
"https://sa.wikipedia.org/wiki/ओडिशाराज्यम्" इत्यस्माद् प्रतिप्राप्तम्