"जयदेवः (गीतगोविन्दरचयिता)" इत्यस्य संस्करणे भेदः

<big>'''जयदेव:'''</big> संस्कृत-सङ्गीतयोरुभयोरप्ययं वे... नवीनं पृष्ठं निर्मितमस्ति
पङ्क्तिः ४:
 
जयदेवस्य जन्म १२तमे शतके वङ्गप्रान्ते केन्दुलाख्ये ग्रामेऽभवत्। मजीयदेवस्तस्य पिता।दुर्दैववशाद्बाल्य एव तस्य मातापितरौ दिवङ्गतौ।जयदेवो जगन्नाथपुरीमागत्य न्यवसत्।कतिपयदिवसानन्तरं स तीर्थयात्रायै प्रस्थित:।ततोऽनन्तरं तस्य विवाह: सम्पन्न:|पत्न्या सह भ्रमन् स गीतगोविन्दं व्यरचयत्।इतोऽपि तस्य दुर्दैवं न समाप्तम्।यौवन एव तस्य भार्या मृता|अतीव खिन्न: स यशोदानन्दनस्य शिष्यत्वङ्गीकृतवान्। मृत्यो: पूर्वं स स्वग्रामं प्राप्त:। तत्रैव कतिपयदिवसानन्तरं तस्य देहान्तोऽभवत्।अस्मिन्ग्रामे तस्य समाधिस्थानं पूज्यते।तत्र प्रतिवर्षं मकरसङक्रान्तिदिने यात्रा भवति।
 
[[वर्गः:संस्कृतकवयः]]
"https://sa.wikipedia.org/wiki/जयदेवः_(गीतगोविन्दरचयिता)" इत्यस्माद् प्रतिप्राप्तम्