"मलयाळम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २३:
 
== प्रसिद्धाः लेखकाः केचन ==
Unnayi Varyar, whose Nalacharitan Attakkatha is popular even today, was the most prominent poet of the 18th century among not only the Kathakali writers, but also among the classical poets of Kerala. He is often referred to as the Kalidasa of Kerala. Although Kathakali is a dance drama and its literary form should more or less be modeled after the drama, there is nothing more in common between an Attakkatha and Sanskrit drama.
=== उन्नाई वर्यार् ===
अयं १८ शतकस्य प्रसिद्धः उत्कृष्टः कविः । कथक्कली-लेखकेषु अन्यतमः । एतेन लिखिता 'नलचरित अट्टकथा' अद्यत्वे अपि बहु प्रसिद्धा वर्तते । अयं केरलस्य कालिदासः इति निर्दिश्यते । कथकली नृत्यरूपकं विद्यते । मलयालभाषायाः अट्टकथायाः संस्कृतनाटकस्य च सामान्यांशाः विरलाः । तन्नाम संस्कृतनाटकरचने ये नियमाः अनुस्रियन्ते ते अट्टकथायाः रचने न अनुस्रियन्ते । कश्चन रसः प्रमुखतया दृश्यते संस्कृतनाटके, किन्तु अत्र सन्दर्भानुसारम् आगताः सर्वे अपि रसाः पोष्यन्ते । अट्टकथा साहित्यकृतित्वेन परिगण्यते चेत् ज्ञायते यत् अट्टकथायाः समग्रता कलैक्यता च कुण्ठिता भवति इति ।
 
=== उण्णायि वार्यर् ===
=== कुञ्जन् नम्बियार् ===
अयं १८ शतकस्य प्रसिद्धः उत्कृष्टः कविः । कथक्कलीकथाकेळि-लेखकेषु अन्यतमः । एतेन लिखिता 'नलचरितनळचरितम् अट्टकथाआट्टक्कथा' अद्यत्वे अपि बहु प्रसिद्धा वर्तते । अयं केरलस्यकेरळस्य कालिदासः इति निर्दिश्यते । कथकलीकथाकेळिः नृत्यरूपकं विद्यते । मलयालभाषायाः अट्टकथायाःअट्टक्कथायाः संस्कृतनाटकस्य च सामान्यांशाः विरलाः । तन्नाम संस्कृतनाटकरचने ये नियमाः अनुस्रियन्ते ते अट्टकथायाःअट्टक्कथायाः रचने न अनुस्रियन्ते । कश्चन रसः प्रमुखतया दृश्यते संस्कृतनाटके, किन्तु अत्र सन्दर्भानुसारम् आगताः सर्वे अपि रसाः पोष्यन्ते । अट्टकथाअट्टक्कथा साहित्यकृतित्वेन परिगण्यते चेत् ज्ञायते यत् अट्टकथायाःअट्टक्कथायाः समग्रता कलैक्यता च कुण्ठिता भवति इति ।
'जनानां कविः' इति प्रसिद्धः अयं १८ शतकस्य आदिमभागे आसीत् । अनेन जनानां सांस्कृतिक-धार्मिक-कल्पनाः एव परिवर्तिताः । अयम् अत्युच्चस्थाने विद्यमानं कलां साहित्यञ्च जनानां समीपम् आनयत् । देवालये निवसन्तः नम्बूदिरिब्राह्मणाः नृत्य-नाटक-साहित्यैः सम्बद्धाः आसन् । नायर्जनाः ये अधिकसङ्ख्याकाः आसन् ते सांस्कृतिक-धार्मिककलापैः युक्ताः न आसन् । अस्मिन् समये आगतः कुञ्जन् नम्बियारः यः मन्दिरसेवकजातीयः आसीत् सः 'तुल्लल्'नामकं नूतन-एकाकि-नृत्यम् आविष्कृतवान् । एतन्निमित्तं तेन पञ्चाशदधिकाः कृतयः रचिताः । एताः पौराणिककथायुक्ताः किन्तु आधुनिक-सामाजिक-परिस्थितौ सम्बद्धाः च आसन् । पौराणिककथाव्यक्तयः अत्र सामान्यजनाः जाताः । तस्य शैली विनोदयुक्ता विकत्थनयुक्ता च । सः सामाजिकजागरणम् अकरोत् ।
 
=== कुञ्चन् नम्ब्यार् ===
रामपुरत्तु वर्यार् नामकः कश्चन नम्बियारः 'कुचेलवृत्तम्' - कुचेल-सुधाम्नोः वृत्तम् अलिखत् । तेन लिखिता एका एव कृतिः एषा आधुनिकमलयालगीतानां मुकुटमिति मन्यते ।
'जनानां कविः' इति प्रसिद्धः अयं १८ शतकस्य आदिमभागे आसीत् । अनेन जनानां सांस्कृतिक-धार्मिक-कल्पनाः एव परिवर्तिताः । अयम् अत्युच्चस्थाने विद्यमानं कलां साहित्यञ्च जनानां समीपम् आनयत् । देवालये निवसन्तः नम्बूदिरिब्राह्मणाःनम्बूतिरिब्राह्मणाः नृत्य-नाटक-साहित्यैः सम्बद्धाः आसन् । नायर्जनाः ये अधिकसङ्ख्याकाः आसन् ते सांस्कृतिक-धार्मिककलापैः युक्ताः न आसन् । अस्मिन् समये आगतः कुञ्जन्कुञ्चन् नम्बियारःनम्ब्यारः यः मन्दिरसेवकजातीयः आसीत् सः 'तुल्लल्तुळ्ळल्' नामकं नूतन-एकाकि-नृत्यम् आविष्कृतवान् । एतन्निमित्तं तेन पञ्चाशदधिकाः कृतयः रचिताः । एताः पौराणिककथायुक्ताः किन्तु आधुनिक-सामाजिक-परिस्थितौ सम्बद्धाः च आसन् । पौराणिककथाव्यक्तयः अत्र सामान्यजनाः जाताः । तस्य शैली विनोदयुक्ता विकत्थनयुक्ता च । सः सामाजिकजागरणम् अकरोत् ।
 
===रामपुरत्तु वार्यर्===
=== स्वातितिरुनालः ===
 
रामपुरत्तु वर्यार् नामकः कश्चन नम्बियारःवार्यः 'कुचेलवृत्तम्' - कुचेल-सुधाम्नोः वृत्तम् अलिखत् । तेन लिखिता एका एव कृतिः एषा आधुनिकमलयालगीतानांआधुनिकमलयाळगीतानां मुकुटमिति मन्यते ।
स्वातितिरुनालः(१८२९-१८४७) तिरुवनन्तपुरस्य महाराजः आसीत् । महान् पण्डितः सः बह्वीषु भारतीयभाषासु काव्यात्मकीः सङ्गीतकृतीः अरचयत् । मलयालं, संस्कृतं, तमिल्, तेलुगु, हिन्दी, मराठि इत्येतासु भाषासु सः कृतभूरिपरिश्रमः । सः कालः त्यागराज-मुत्तुस्वामी-श्यामशास्त्रिणां कालः ।
 
साहित्यदृष्ट्या इरायिम्मन् थम्पि विद्वान् कौय्तम्पुरन् च अस्य आस्थानकवी आस्ताम् । तयोः कृतयः काव्यांशेन सङ्गीतेन च युक्ताः ।
=== स्वातितिरुनाळ् ===
स्वातितिरुनालःस्वातितिरुनाळ्(१८२९-१८४७) तिरुवनन्तपुरस्य महाराजः आसीत् । महान् पण्डितः सः बह्वीषु भारतीयभाषासु काव्यात्मकीः सङ्गीतकृतीः अरचयत् । मलयालंमलयाळं, संस्कृतं, तमिल्तमिऴ्, तेलुगु, हिन्दी, मराठि इत्येतासु भाषासु सः कृतभूरिपरिश्रमः । सः कालः त्यागराज-मुत्तुस्वामी-श्यामशास्त्रिणां कालः ।
साहित्यदृष्ट्या इरायिम्मन्इरयिम्मन् थम्पितम्पिः विद्वान् कौय्तम्पुरन्कोयित्तम्पुरान् च अस्य आस्थानकवी आस्ताम् । तयोः कृतयः काव्यांशेन सङ्गीतेन च युक्ताः ।
 
== बाह्यशृङ्खला ==
"https://sa.wikipedia.org/wiki/मलयाळम्" इत्यस्माद् प्रतिप्राप्तम्