"चामराजनगरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६७:
}}
 
'''चामराजनगरमण्डलम्''' (Chamarajanagar district) [[कर्णाटक]]राज्यस्य दक्षिणभागे विद्यमानं लघुमण्डलम् अस्ति । पूर्वमेतत् [[मैसूरुमण्डलम्|मैसूरुमण्डलस्य]] एव भागः आसीत् । अस्य मण्डलस्य नाम एव केन्द्रस्य नाम । अत्र सर्वे प्रादेशिकभाषया भाषन्ते किन्तु सोलिगनुवि इति काचित् कन्नडस्य एव रूपान्तरम् अपि अत्र भाष्यते । केचन [[तमिऴ्|तमिलुभाषिकाः]] अपि अत्र वसन्ति ।
 
==विस्तीर्णता==
पङ्क्तिः ७३:
 
==भौगोलिकता==
[[कोळ्ळेगालः|कोळ्ळेगाल]] इति प्रदेशः पूर्वं [[तमिऴनाडुराज्यम्|तमिलुनाडुराज्यस्य]] एव भागः आसीत् ।
 
==उपमण्डलानि==
अत्र चामराजनगरं, यळान्दूरु, कोळ्ळेगाल[[कोळ्ळेगालः]] , गुण्ड्लुपेटे इति चत्वारि उपमण्डलानि सन्ति ।
 
==नद्यः==
पङ्क्तिः ८४:
 
हुलिगनमरडी, हेम्मरगाल्, हरळुकोटे, यळदूरु, वडगेरे, अगर, कनकगिरिः [[गोपालस्वामिपर्वतः]], [[मलेमहदेश्वरबेट्ट]], [[बिळिगिरिरङ्गनबेट्ट]]
धार्मिकतया प्रमुखे अस्मिन् मण्डले अनेकानि पुण्यक्षेत्राणि सन्ति । तेषु मलेमहदेश्वर पर्वतः, तत्र प्रचाल्यमानः यात्रामहोत्सवः बहुप्रसिद्धः । बिळिगिरिरङ्गनबेट्ट, हिमवद्गोपालस्वामीबेट्ट (बेट्ट=पर्वतः), [[बण्डिपुरराष्ट्रियोद्यानं]] च प्रसिद्धानि स्थलानि । अस्य मण्डलस्य दक्षिणभागे निबिडम् अरण्यं विद्यते । अत्र अमूल्या वृक्षसम्पत् वर्तते । [[गजः|गजाः]] , [[व्‍याघ्र:|व्याघ्राः]] , भल्लूकाः, [[हरिणः|हरिणाः]] च सन्ति ।
 
==प्रेक्षणीयस्थानानि==
पङ्क्तिः ९०:
===१) [[गोपालस्वामिपर्वतः]]===
 
अयं पर्वतः धेनुरिव् अस्तीति अस्य गोवर्धनगिरिः इति नाम अस्ति । कमलाचलः कामाद्रिः कञ्जगिरि इत्येतानि अन्यानि नामानि सन्ति । वास्तविकरुपेण गोपालस्वामिदेवालयः क्रिस्ताब्दे [[१३२५]] तमे वर्षे श्रीमता माधवगायकवाडमहोदयेन निर्मितः।निर्मितः । एतस्य देवालयस्य ७०० वर्षाणाम् इतिहासः अस्ति । दिनस्य २४ घण्टासु अयं पर्वतः हिमावृतः भवति इति अस्य् हिमवद् गोपालस्वामिपर्वतः इत्यपि नाम अस्ति । अस्योन्नतिः १४५४ मीटरमिता । पर्वतगमनाय मार्गः अस्ति किन्तु वक्रः दुर्गमः च अस्ति । गोपालपुरतः कुनगनहळ्ळीतः हङ्गळ्ग्रामतः पादचारणेनापि पर्वतारोहणं कर्तुं शक्यम् अस्ति । सः मार्गः केरलराज्यस्य वैनाड- अरण्यस्य दर्शनं कारयति । अत्रत्य आराध्ययदेवता श्रीगोपालस्वामी । एतस्य देवस्य सन्तान गोपालस्वामीति नाम अस्ति । स्वामी रुक्मिणीसत्यभामाभ्यां सह अत्र निवसति । महर्षिः अगस्त्यः एतस्य मन्दिरस्य प्रतिष्ठापनं कृतवान् इति ज्ञायते । एतं देवालयं परितः अष्टतीर्थानि सन्ति । ७७ सरांसि अपि सन्ति । तेषु अन्यतमे हंसतीर्थे काकाः स्नानं कृत्वा गतवन्तः इति [[पुराणानि|पुराणानि]] वदन्ति । एषः प्रदेशः सुन्दरं गिरिधाम अपि । यात्रिकाणां प्रवासप्रियाणां च अतीव प्रियं स्थानं भवति
पर्वतगमनाय मार्गः अस्ति किन्तु वक्रः दुर्गमः च अस्ति । गोपालपुरतः कुनगनहळ्ळीतः हङ्गळ्ग्रामतः पादचारणेनापि पर्वतारोहणं कर्तुं शक्यम् अस्ति । सः मार्गः केरलराज्यस्य वैनाड- अरण्यस्य दर्शनं कारयति।
 
*सम्पर्काय जङ्गमदूरभाषा -९४४८५४३३६१ , ९३४२३६४२०४, दूरभाषा -०८२२१-३२३०९१, २११८३२।
अत्रत्य आराध्ययदेवता श्रीगोपालस्वामी। एतस्य देवस्य सन्तान गोपालस्वामीति नाम अस्ति । स्वामी रुक्मिणीसत्यभामाभ्यां सह अत्र निवसति । महर्षिः अगस्त्यः एतस्य मन्दिरस्य प्रतिष्ठापनं कृतवान् इति ज्ञायते । एतं देवालयं परितः अष्टतीर्थानि सन्ति। ७७ सरांसि अपि सन्ति । तेषु अन्यतमे हंसतीर्थे काकाः स्नानं कृत्वा गतवन्तः इति पुराणानि वदन्ति । एषः प्रदेशः सुन्दरं गिरिधाम अपि । यात्रिकाणां प्रवासप्रियाणां च अतीव प्रियं स्थानं भवति ।
 
*मार्गसूची मैसूरुतः[[मैसूरु]]तः ७५ किलोमीटर । चामराजनगररेलनिस्थानकं समीपे भवति।भवति ।
सम्पर्काय जङ्गमदूरभाषा -९४४८५४३३६१ , ९३४२३६४२०४, दूरभाषा -०८२२१-३२३०९१, २११८३२।
 
मार्गसूची मैसूरुतः ७५ किलोमीटर । चामराजनगररेलनिस्थानकं समीपे भवति।
 
===२.[[बिळिगिरिरङ्गनबेट्ट]]===
एषः पर्वतः समुद्रस्तरतः ५०९१ पाद परिमितोन्नतः । एतं बिळिगिरिः श्वेताद्रिः दक्षिणतिरुपतिः इत्यपि च कथयन्ति । एषः पर्वतः दक्षिणोत्तरदिशि २६ कि.मी मितः अस्ति । निबिडारण्यावृतः अस्ति । वनमृगगजानां च सञ्चारः अत्र अरण्ये अस्ति । अत्र स्थितः बिळिगिरिरङ्गस्वामी देवालयः अत्युन्नत- शिलायाम् अस्ति । द्राविडशैल्या निर्मितः अस्ति । देवस्य विग्रहः ४.५ पादपरिमितोन्नतः चतुर्भुजमूर्तिः च अस्ति । देवः मेखलया-खड्गालङ्कारेण च युक्यः अस्ति । अत्र अलवेलु मङ्ग्गै इति नामिकायाः देव्याः मन्दिरम् अस्ति । एषः देवः पर्वतप्रदेशे स्थितानां [[सोलिग]]जनजातीयानाम् आराध्यः कुलदेवः अस्ति मैसूरुसंस्थानस्य[[मैसूरु]]संस्थानस्य मन्त्रिणा [[पूर्णय्यः|पूर्णय्यमहोदयेन]] होय्सलराजेन विष्णुवर्धनेन च एतस्य देवालयस्य जीर्णोध्दारः कृतः इति ज्ञायते ।
 
अस्य देवस्थानस्य समीपे (२६ कि.मी) पर्वतप्रदेशे दोड्डसम्पिगे इति स्थलमस्ति । [[भार्गवी]]नदी अत्र प्रवहति । एतत् पवित्रस्थानम् आस्ति । अत्र बृहत् चम्पकवृक्षः अस्ति । अस्य शाखाः ब्रह्माविष्णुमहेश्वराः इति भावना अस्ति । एतत् स्थानम् दुर्गादेववी-महेश्वरयोः अपि आवसस्थानमस्ति । भगवान् [[परशुराममहर्षिः]] ब्रह्महत्यादोषपरिहारार्थम् अत्र आगत्य तपः कृत्वा भगवतः पादौ भार्गवीनदीजलेन प्रक्षालितवान् ।
 
अस्य देवस्थानस्य समीपे (२६ कि.मी) पर्वतप्रदेशे दोड्डसम्पिगे इति स्थलमस्ति । [[भार्गवी]]नदी अत्र प्रवहति । एतत् पवित्रस्थानम् आस्ति । अत्र बृहत् चम्पकवृक्षः अस्ति । अस्य शाखाः ब्रह्माविष्णुमहेश्वराः इति भावना अस्ति । एतत् स्थानम् दुर्गादेववी-महेश्वरयोः अपि आवसस्थानमस्ति । भगवान् [[परशुराममहर्षिः]] ब्रह्महत्यादोषपरिहारार्थम् अत्र आगत्य तपः कृत्वा भगवतः पादौ भार्गवीनदीजलेन प्रक्षालितवान् । विहारार्थं वनानुभवलाभाय वनमृगाणां दर्शनाय च बी.आर.टि अभयारण्यम् अस्ति । अत्र प्रवेशः निवासः च अधिकमूल्येन लभ्यते ।
मार्गसूचिः -मैसूरुतः[[मैसूरु]]तः १२० कि.मी । बेङ्गलूरतः[[बेङ्गळूरु]]तः २६४ कि.मी यळन्दूरतः २५ कि.मी ।मैसूरुपर्यन्तं। [[मैसूरु]]पर्यन्तं रेलयानस्य सौकर्यम् अस्ति ।
 
===३.[[मलेमहदेश्वरबेट्ट]]===
एषः पर्वतः ३२०० पादपरिमितोन्नतः पर्वतपङ्क्तियुक्तः । अस्य स्थलस्य श्रीमलेमहदेश्वरः मुख्यः देवः अस्ति । एषः लिङ्ग्गाकारः। शासनानाम् आधारेण एतस्य नाम महदेश्वर इति । श्रेष्ठयोगिनः १४-१५ शतकेषु अस्मिन् प्रदेशे आसन् । एते परशिवस्य अवतारपुरुषाः इति जनानां विश्वासः अस्ति । एते अत्र तपः कृत्वा सिद्धपुरुषाः इति नाम प्राप्तवन्तः । एतेषां सिद्धपुरुषाणां वनवासिनः अजपालकाः व्याधाः च भक्ताः आसन् । एतेषां स्मरणार्थं देवस्थानं निर्मितम् अस्ति । ते सर्वे अत्रैव लिङ्गैक्यतां प्राप्तवन्तः इति इतिहासः अस्ति ।
 
एतत् तीर्थस्यानं प्रति [[कर्णाटकराज्यम्|कर्णाटक]]-[[तमिऴनाडुराज्यम्|तमीलनाडुराज्यतः]] सहस्रशः भक्ताः आगच्छन्ति । दर्शनं कुर्वन्ति । [[टिप्पुसुल्तान्]] [[मैसूरुओडेयर]] प्रभृतयः देवालयाय अपरिमितं दानं दत्तवन्तः सन्ति ।
 
*मार्गसूची-मैसूरुतः[[मैसूरु]]तः २६० कि.मी । मेट्टूरुतः ४० कि.मी।मी ।
 
==बाह्यसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/चामराजनगरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्