"पट्टदकल्लुस्मारकसमूहः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १५:
| longitude =
}}
 
'''पट्टदकल्लुस्मारकसमूहः''' (Pattadakal) [[भारतम्|भारतदेशस्य]] [[कर्णाटकम्|कर्णाटकराज्यस्य]] प्रधानपत्तनेषुप्रेक्षणीयस्थलेषु अन्यतमम् । हैन्दवदेवालयस्य शिल्पकलायाः सर्वप्रथमादर्शभूतः देवालयः पट्टदकल्लु । दक्षिणोत्तरभारतयोः शैली अत्र सम्मिश्रा अस्ति । पट्टदकल्लु अवश्यं कञ्चित्कालं [[चालुक्यवंशः|चालुक्यवंशस्य]] दक्षिणभारतराजधानी आसीत् । अस्य वंशस्य राजानः सप्तमे अष्टमे शतकयोः अत्र मन्दिराणि निर्मितवन्तः । अत्र नव मुख्य देवालयाः कश्चित् जैनदेवालयः अस्ति । सर्वप्रसिद्धः क्रि.श. ७४०तमे वर्षे लोकमाहादेव्या निर्मितः [[विरूपक्षदेवालयः]]। अयं देवालयः चालुक्यराजस्य जैत्रयात्रायाः पश्चात् निर्मितः । अत्र विद्यमाने मन्दिरे मल्लिकार्जुनमन्दिरम्, पापनाथमन्दिरम् । अयं मन्दिरसमूहः क्रि.श. १९८७तमे[[१९८७]]तमे वर्षे विश्वपरम्परास्थानस्य आवल्याम् अन्तरर्गतः ।
 
==शिल्पवैभवम्==
अत्रस्थाः शिल्पावशेषाः प्लेन्स्सङ्ग्रहालये शिल्पविथिकायांशिल्पवीथिकायां च सुरक्षिताः सन्ति । एतेषां सङ्ग्रहालयानाम् अनुरक्षणं [[भारतीयपुरातत्त्वसर्वेक्षविभागः]] करोति । यह भूतनाथमन्दिरस्य मार्गे अस्ति । एतदतिरिच्य अखाण्डेकाश्मस्तम्भः, नागनाथमन्दिरम्, चन्द्रशेखरमन्दिरम्, महाकूटेश्वरदेवालयः इत्यदिषु अन्यमहत्त्वपूर्णस्मारकेषु अपि शिलालेखाः सन्ति । वर्षारम्भस्य मासत्रये अत्र वार्षिकः नृत्योत्सवः भवति यः चालुक्योत्सवः इत्येव प्रसिद्धः । अस्य कार्यक्रमस्य आयोजनं न केवलं पट्टदकल्लुपत्तने किन्तु [[बादामी]] [[ऐहोळे]] इत्यादिषु अपि भवति । एतेषु उत्सवस्य त्रिदिनेषु सङ्गीतनृत्यासक्तानां[[सङ्गीतम्|सङ्गीत]]नृत्यासक्तानां सम्मर्दः अपि भवति । उत्सवमञ्चस्य मन्दिराणां दृश्ययुता पृष्टभूमिका परिणताः कलाकारः च मिलित्वा इतिहासकालस्य पुनर्जीवनं कुर्वन्ति ।
 
<gallery>
चित्रम्:Kasivisvanatha_temple_at_Pattadakal.jpg|काशीविश्वनाथ मंदिर
Line ३७ ⟶ ४०:
 
 
[[en:Pattadakal]]
{{भारतस्य विश्वपरम्परास्थानानि}}
 
"https://sa.wikipedia.org/wiki/पट्टदकल्लुस्मारकसमूहः" इत्यस्माद् प्रतिप्राप्तम्