"द्राक्षाफलम्" इत्यस्य संस्करणे भेदः

(लघु) removed Category:शाकाहारः using HotCat
No edit summary
पङ्क्तिः १:
[[चित्रम्:Table grapes on white.jpg|thumb|200px|leftright|हरितं द्राक्षाफलम्]]
[[चित्रम्:Wine grapes03.jpg|thumb|right|100px|नीललोहितवर्णीयं द्राक्षाफलम्]]
 
एतत् '''द्राक्षाफलम्''' (Grape) अपि [[भारतम्|भारते]] वर्धमानः फलविशेषः । इयं [[द्राक्षा]] अपि सस्यजन्यः आहारपदार्थः । एषा द्राक्षा आङ्ग्लभाषायां Grapes इति उच्यते । एषा द्राक्षा न केवलं [[भारतम्|भारते]] अपि तु जगतः सर्वेषु देशेषु उपयुज्यते । “तापसप्रिया” इत्येतत् द्राक्षायाः अपरं नाम । एषा द्राक्षा मुख्यतया द्विधा विभज्यते । '''शुष्का द्राक्षा , अशुष्का द्राक्षा''' च इति । अशुष्का द्राक्षा (द्राक्षाफलम्) वर्णानुगुणं पुनः द्विधा विभज्यते – '''हरितवर्णीया, नीललोहितवर्णीया''' च इति । अत्र उच्यमाना द्राक्षा तु अशुष्का द्राक्षा एव ।
[[चित्रम्:Grape Vineyard.jpg|thumb|200px|leftright|द्राक्षालता]]
 
===[[आयुर्वेदः|आयुर्वेदस्य]] अनुसारम् अस्याः द्राक्षायाः स्वभावः===
एतत् द्राक्षाफलं मधुररसयुक्तम् । द्राक्षाफलम् आम्लयुक्तमधुरं भवति । एतत् द्राक्षाफलं शीतवीर्यम् अपि ।
[[चित्रम्:White Wine GlasTempranillowine.jpg|thumb|100px200px|right|हरिद्वर्णस्य द्राक्षाफलस्य रसःद्राक्षासवः]]
[[चित्रम्:Tempranillowine.jpg|thumb|200px|left|द्राक्षासवः]]
:'''“द्राक्षातिमधुराम्ला च शीता पित्तार्ति दाहजित् ।'''
:'''मूत्रदोषहरा रुच्या वृष्या सन्तर्पणी पणरा ॥“''' (राजकोषे आम्रादिवर्गः)
[[चित्रम्:Glass of grape juice.jpeg|thumb|100px|right|नीललोहितवर्णीयस्य द्राक्षाफलस्य रसः]]
[[चित्रम्:TenderGrapes.JPG|thumb|left|200px|लतायां हरिद्वर्णीयं द्राक्षाफलम्]]
[[चित्रम्:ConcordGrapes.jpg|thumb|200px|right|लतायां विद्यमानानि नीललोहितवर्णस्य द्राक्षाफलानि]]
"https://sa.wikipedia.org/wiki/द्राक्षाफलम्" इत्यस्माद् प्रतिप्राप्तम्