"शिवः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १:
'''शिवः''' सनातनधर्मस्य प्रमुखः देवः अस्ति। स एव विश्वनाशकः अस्ति। तस्य पत्नी पार्वती अस्ति।
==लक्षणानि==
शिवः भस्मेन अवलिप्तः अस्ति। तस्य कण्ठः नीलः। सः स्वकण्ठे सर्पं धरति। तस्य त्रीणि नेत्राणि सन्ति। सः स्वजटासु गङ्गां धरति। सः मुकुटे शशिनं धरति। तस्य करे डमरुः अस्ति। त्रिशुलः तस्य मुख्यः आयुधः। यः त्रिगुणान् निर्दिशति। शिवः व्याघ्रचर्मं परिगृह्णाति यथा वस्त्रम्। कदाचित् वयं तं पञ्चाननः इति नाम्ना शृणुमः। अपिच तस्य विविधानि रूप‌ानिरूप‌ाणि सन्ति। यैः तं नवरूपैः लक्षणैश्च प्रतीयते।
 
[[वर्गः:हिन्दु-देवताः]]
"https://sa.wikipedia.org/wiki/शिवः" इत्यस्माद् प्रतिप्राप्तम्