"सभ्यता" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 95 interwiki links, now provided by Wikidata on d:q8432 (translate me)
No edit summary
पङ्क्तिः १:
{{निर्वाचित लेख}}
 
'''सभ्यतासभ्यताः''' एकः स्थिरः मानवसमूहःमानवसमूहेण अस्ति।वकसन्ति। सभ्यतासु स्वकीया संस्कृतिः, भाषा, लिपिःइतिहासम्, इत्यादयः भवन्ति। वैदिकसभ्यतासभ्यताः प्रथम्विकासः [[भारते]], मेसोपोतामियायाम्, [[मिस्र|मिस्रे]] च अभवत्। भारते [[वैदिक सभ्यता]] उत्पन्नम् भवति। वैदिकसभ्यता प्रथम् अस्ति।सभ्यतास्ति। मिस्रस्य, यूनानस्य, रोमस्य च सभ्यता अपि पुरा अस्ति।
 
सामान्यतः एकस्यां सभ्यतायां एकम् [[मतम्]] अस्ति हि मतं सभ्यतायाः गुणेषु प्रधानम् अस्ति। मतम् जनेषु सङ्घटितेषु स्थापयति।
"https://sa.wikipedia.org/wiki/सभ्यता" इत्यस्माद् प्रतिप्राप्तम्